both

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • उभय

व्याकरणांशः[सम्पाद्यताम्]

विशेषणम् [Adjective ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • नात्यन्त गुणवत् किंचित् न चाप्यत्यन्तनिर्गुणम् उभयं सर्वकार्येषु दॄश्यतॆ ।
  • सैनिकाः मार्गम् उभयत: अगच्छन्।
  • चॊरम् उभयतः आरक्षका: सन्ति ।
  • सॆनयॊरुभयॊर्मध्यॆ रथं स्थापय मॆ अच्युत ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=both&oldid=482169" इत्यस्माद् प्रतिप्राप्तम्