digestion

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • पचनम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • स्वस्थ्य रक्षणाय आहारस्य पचन्म् अवश्यकम् । आहारस्य पचनाय व्यायामम् अवश्यकम् ।
  • अहं वैश्वानरॊ भूत्वा प्राणिनां दॆहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=digestion&oldid=482728" इत्यस्माद् प्रतिप्राप्तम्