fan

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। व्यजनम्
  • २। वीजयति
  • ३। पक्षकः
  • ४। कलयति

व्याकरणांशः[सम्पाद्यताम्]

१। नपुंसक्लिङ्गम् २। क्रियापदम् ३। पुल्लिङ्गम् ४। क्रियापदम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। ग्रीष्मकाले तापः अधिकम् अस्ति। अतः व्यजनस्य उपयोगः बहु अवश्यम् । २। पुरा यदा विद्युद्शक्ति ग्रामृषु न लभ्यतः तदा हस्तेन एव व्यजनम् वीजयतं । ३। भारते एव न सर्वेषु देशेषु क्रिकेट्रसिकाः सचिन् तेण्डुकरस्य तीव्ररसिकाः सन्ति । ४। राजनीतिक्षेत्रे नायकाः संस्काररहितानि भाषणानि कृत्वा जनेषु द्वेषं कलयन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8 ட்

"https://sa.wiktionary.org/w/index.php?title=fan&oldid=483019" इत्यस्माद् प्रतिप्राप्तम्