तल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्ली, स्त्री, (तत् प्रसिद्धं यथा तथा लसतीति । लस + डः स्त्रियां ङीष् च ।) तरुणी । इति मेदिनी । ले, २२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्ली¦ स्त्री तत् प्रसिद्धं यथा तथा लसति लस--ड गौरा॰ङीष्।

१ तरुण्याम् मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्ली f. a young woman L.

तल्ली f. वरुण's wife L.

तल्ली f. a boat W.

"https://sa.wiktionary.org/w/index.php?title=तल्ली&oldid=398518" इत्यस्माद् प्रतिप्राप्तम्