प्रतापः

विकिशब्दकोशः तः
(प्रतापम् इत्यस्मात् पुनर्निर्दिष्टम्)

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

फलकम्:ml-noun

  1. ऐश्वर्यम्
  2. श्रीत्वम्
  3. धनिकता
  4. प्रभुत्वम्

सिद्दरूपम्[सम्पाद्यताम्]

Singular Dual Plural

  • प्रथमा प्रतापः (pratāpaḥ) प्रतापौ (pratāpau) प्रतापाः (pratāpāḥ)
  • सम्बोधना प्रताप (pratāpa) प्रतापौ (pratāpau) प्रतापाः (pratāpāḥ)
  • द्वितीया प्रतापम् (pratāpam) प्रतापौ (pratāpau) प्रतापान् (pratāpān)
  • तृतीया प्रतापेण (pratāpeṇa) प्रतापाभ्याम् (pratāpābhyām) प्रतापैः (pratāpaiḥ)
  • चतुर्थी प्रतापाय (pratāpāya) प्रतापाभ्याम् (pratāpābhyām) प्रतापेभ्यः (pratāpebhyaḥ)
  • पन्चमी प्रतापात् (pratāpāt) प्रतापाभ्याम् (pratāpābhyām) प्रतापेभ्यः (pratāpebhyaḥ)
  • षष्ठी प्रतापस्य (pratāpasya) प्रतापयोः (pratāpayoḥ) प्रतापाणाम् (pratāpāṇām)
  • सप्तमी प्रतापे (pratāpe) प्रतापयोः (pratāpayoḥ) प्रतापेषु (pratāpeṣu)

अनुवादाः[सम्पाद्यताम्]

आम्गलम्:

  1. bonanza
  2. opulence
  3. prosperity
  4. wealth

मलयाळम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापः, पुं, (प्र + तप् + घञ् ।) कोषदण्डज- तेजः । कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्य- मपि दण्डः ताभ्यां यत्तेजो जायते सः । इति भरतः ॥ तत्पर्य्यायः । प्रभावः २ । इत्यमरः । २ । ८ । २० ॥ (यथा, मनुः । ९ । ३१० । “प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्म्मसु ॥” पौरुषम् । यथा, रामायणे । १ । १ । ११ । “समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ॥” “प्रतापः स्मृतिमात्रेण रिपुहृदयविदारणक्षमं पौरुषं तद्वान् । ‘प्रतापौ पौरुषातपौ ।’ इति कोषः ।” इति तट्टीकायां रामानुजः ॥) तापः । (यथा, रघुः । ४ । १२ । “यथा प्रह्लादनाच्चन्द्रः प्रतापात् तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”) तेजः । इति मेदिनी । पे, २० ॥ अर्कवृक्षः । इति राजनिर्घण्टः ॥ (युवराजस्य छत्रे, क्ली । यथा, भोजराजकृतयुक्तिकल्पतरौ । “नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः । सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापः [pratāpḥ], 1 Heat, warmth; अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति (here प्रताप means 'prowess' also); Pt.1.17.

Radiance, glowing heat; अमी च कथमादित्याः प्रतापक्षति- शीतलाः Ku.2.24.

Splendour, brilliancy.

Dignity, majesty, glory; सर्वः प्रायो भजति विकृतिं भिद्यमाने प्रतापे Mv.2.4.

Courage, valour, heroism, प्रतापस्तस्य भानोश्च युगपद् व्यानशे दिशः R.4.15. (where प्रताप means 'heat' also); 4.3; शत्रुश्रेणीपतङ्गाञ्ज्वलति रघुपते त्वत्प्रतापप्रदीपः Udb.; यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् H.

Spirit, vigour, energy.

Ardour, zeal.

Issue of ultimatum; प्रेषणं सन्धिपालत्वं प्रतापो मित्रसंग्रहः Kau. A.1.16.

"https://sa.wiktionary.org/w/index.php?title=प्रतापः&oldid=506829" इत्यस्माद् प्रतिप्राप्तम्