सामग्री पर जाएँ

कामत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामतः [kāmatḥ] कामेन [kāmēna], कामेन ind.

Of one's own accord, willingly.

Voluntarily, knowingly, intentionally, wilfully; Ms.4.13; पदा स्पृष्टं च कामतः Y.1.168.

From passion or feeling, lustfully; भ्रातुर्मृतस्य भार्यायां यो$नुरज्येत कामतः Ms.3.173.

At will, freely, unrestrained.

"https://sa.wiktionary.org/w/index.php?title=कामत&oldid=495769" इत्यस्माद् प्रतिप्राप्तम्