सामग्री पर जाएँ

समीक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षित¦ mfn. (-तः-ता-तं)
1. Seen, looked at.
2. Considered, investiga- ted. E. सम् before ईक्ष् to see, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षित [samīkṣita], p. p. Well looked, considered; एतदेव हि कार्पण्यं समग्रमसमीक्षितम् Mb.12.152.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीक्षित/ सम्- mfn. well looked at , perceived , considered , investigated Pa1rGr2. R.

"https://sa.wiktionary.org/w/index.php?title=समीक्षित&oldid=398797" इत्यस्माद् प्रतिप्राप्तम्