षण्मास्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मास्यः, त्रि, (षण्मासे भवः । षण्मास + “षण्मा सात् ण्यच्च ।” ५ । १ । ८३ । इति यत् ।) षाण्मास्यः । इति सिद्धान्तकौमुदी ॥

"https://sa.wiktionary.org/w/index.php?title=षण्मास्यः&oldid=173069" इत्यस्माद् प्रतिप्राप्तम्