अंह्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिः, पुं, (अहि + क्रिण् । वंक्रादयश्च इति उणा- दिसूत्रम् ।) पादः ॥ वृक्षमूलं । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रि¦ पु॰ अंहति गच्छत्यनेन अहि--वङ्क्र्यादि॰ क्रिन्। पादेवृक्षादीनां मूले, तेन अंह्रिपो वृक्षः। चतुःसंख्यायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रि¦ m. (-ह्रिः)
1. A foot.
2. The root of a tree. E. अहि to go, and क्रिण् Unadi affix: also अङ्घ्रि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिः [aṃhriḥ], [अंह् वंक्रपादि क्रिन्, अंहते गच्छत्यनेन]

A foot.

The root of a tree, cf. अङ्घ्रि.

The number four. -Comp. -पः 'foot-drinker', a tree (मूलेन पिबति सिक्ततोयम्). -स्कन्धः [अंह्रेः स्कन्ध इव] the upper part of the sole of the foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रि m. a foot Hpar.

अंह्रि m. root of a tree L.

अंह्रि m. ([See. अङ्घ्रि.])

"https://sa.wiktionary.org/w/index.php?title=अंह्रि&oldid=483638" इत्यस्माद् प्रतिप्राप्तम्