अल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पम्, त्रि, (अल् + प् ।) किञ्चित् । तत्पर्य्यायः । ईषत् २ मनाक् ३ स्तोकं ४ । (“अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः” । इति मनुः ।) खुल्लकं ५ श्लक्ष्णं ६ दभ्रं ७ कृशं ८ तनुः ९ तनूः १० त्रुटिः ११ त्रुटी १२ मात्रा १३ लवः १४ लेशः १५ कणः १६ कणी १७ कणिका १८ अणुः १९ सूक्ष्मं २० । इत्यमरः ॥ क्षुल्लं २१ क्षुल्लकं २२ खुल्लं २३ कणा २४ । इति शब्दरत्नावली । (अतिसामान्यः । “अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम्” । इति रघुवंशे । संक्षिप्तं । अदीर्घं । “अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः” । इति पञ्चतन्त्रम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।2

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प¦ त्रि॰ अल--प।

१ क्षुद्रे,

२ ईषदर्थे,

३ सूक्ष्मे,

४ मरणार्हे।
“अथ यदल्पं तन्मर्त्यम्” छा॰ उ॰। स्वार्थे कन् अल्पकम-प्यत्र।

५ यवासे पु॰। अल्पत्वञ्च यस्य वस्तुनः यावतीइयत्ता उचिता ततोन्यूनत्वम् तत्त्वं च परिमाणभेदः अपे-क्षाबुद्धिविशेषविषयत्वमपकर्षाघायकधर्म्मविशेषोवा तेन द्रव्य-गुणादिधर्म्मत्वंतस्य। तच्च जातिगुणक्रियाद्रव्येषु भवतिअल्पा नदी अल्पः श्यामः अल्पं ज्ञानं अल्पः पाकः अल्पो-ऽवकाशः।
“क्कचाल्पविषया मतिः” रघुः।
“अल्पप्रयोजन-कृतोरुतरप्रयासैः” माघः।
“प्रक्षालनेन त्वल्पानामद्भिःशौचं विधीयते” मनः। अस्य गुणपरतापि
“करणे चस्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्येति” पाणिन्युक्तेःअल्पान्मुक्तः अल्पतया मुक्त इत्यर्थः। वीप्सार्थे शस्। अल्पशः अव्य॰।
“पतितापत्रस्तैरल्पशः” पा॰। अस्यसंख्यावद्गुणवचनत्वात् अतिशायने इष्ठन् ईयसुन् च। अल्पिष्ठः अल्पीयान् स्त्रियां ङीप्।
“संख्यायाः अल्पी-यस्याः” वार्त्ति॰ अत्र प्रकृतेर्वा कन्। कनिष्ठः कनीयान्
“कनीयान् वृषमुत्सृजेत्” स्मृतिः
“भ्राता ज्येष्ठः कनिष्ठोवा” स्मृतिः। भावे इमनिच् अल्पिमा पु॰ ष्यञ् आल्प्यम्पु॰ स्त्री तल् अल्पता। स्त्रीत्व अल्पत्वं न॰ क्षुद्रपरिमाणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प¦ mfn. (-ल्पः-ल्पा-ल्पं)
1. Little, small.
2. Inferior. low. E. अल् to be able. &c. प affix or with कन् added अल्पक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प [alpa], a. [अल्-प]

Trifling, unimportant, insignificant (opp. महत् or गुरु); अल्पविद्यः Ms.11.36.

Small, little, minute, scanty (opp. बहु); अल्पस्य हेतोर्बहु हातुमिच्छन् R.2.47;1.2; अल्पकुचान्तरा V.4.49.

Mortal, of short existence; अथ यदल्पं तन्मर्त्यम् Ch. Up.

Young.

Seldom, rare. -ल्पः A class of buildings; Kāmikāgama, 45.53-54. -ल्पम् Very little. -ल्पम्, -ल्पेन, -ल्पात् adv.

A little.

For a slight reason; प्रीतिरल्पेन भिद्यते Rām.4.32.7.

Easily, without much trouble or difficulty. -Comp. -अच्तर (comparative) A word consisting of a smaller number of syllables (than another) अल्पाच्तरन् P.II.2.34. -अल्प n. very little or minute, little by little; तथाल्पाल्पो ग्रहीतव्यो राष्ट्रादाज्ञा$$- ब्दिकः करः Ms.7.129; ˚भासम् Me.83. -असु- ˚प्राण q. v.-आकाङ्क्षिन् a. desiring little, contented or satisfied with little. -आयुस् a. shortlived; Ms.4.157. (-युः) m.

a young one, cub.

a goat. -आरम्भः a small or gradual beginning; अल्पारम्भः क्षेमकरः. -आहार, -आहारिन्a. eating little, moderate in diet, abstemious. (-रः) taking little food, moderation, abstinence in food.-इच्छु a. moderate in wishes, seeking little. -इतरa.

other than small, large.

other than few, many; as ˚राः कल्पनाः many or various ideas. -ईशाख्यa. Named after an insignificant chief or master, or low origin. -ऊन a. slightly defective, not quite complete.-उपायः small means. -कार्यम् a small matter.

केशी N. of a plant (भूतकेशी; Mar. जटामांसी, निर्गुडी).

the root of a sweet flag. -क्रीत a. bought for a small sum, cheap. -गोधूमः A kind of wheat (Mar. जोडगहू or खपल्या गहू) -गन्ध a. having little scent or odour. (-न्धम्) a red lotus. -चेष्टित a. inert. -च्छद, -च्छाद a. scantily clad; दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया Mk.1.37.-ज्ञ a. knowing little, shallow, superficial. -तनु a.

of short stature, dwarfish, short.

weak, thin.

having small bones. (-नुः) a kind of tree. -दक्षिणa. defective in presents (as a ceremony), not liberal in sacrificial gifts; न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथंचन; हन्त्यल्पदक्षिणो यज्ञः Ms.11.39.4. -दृष्टि a. narrow-minded, short-sighted. -धन a. of little wealth, not affluent or rich, poor; Ms.3.66; नाल्पधनो यजेत् 11.4. -धी n. weak-minded,, having little, sense, foolish. -नासिकः A small vestibule; Māna.34.16.

पत्रः N. of a plant (a species of the Tulsi).

a tree having a few leaves. (Mar. शोपा, मुसळी). -पुद्मम् a red lotus. -पशु a. Ved. having a small number of cattle. अनपत्यमल्पपशुं वशा कृणोति पुरुषम् Av.12.4.25. -पुण्य a. Whose religious merit is small; Rām. Mbh. -पुष्पिका N. of a flowerplant (Mar. पिवळी कण्हेर). -प्रजस् a. having few descendants or subjects. नित्यमसिच् प्रजोमेधयोः P.V. 4.122. -प्रभाव a. of small weight or consequence, insignificant, unimportant; ˚त्वम् insignificance. -प्रमाण, -प्रमाणक a.

of little weight or measure.

of little authority, resting on little evidence. (-णः, -णकः) common cucumber. -प्रयोग a. of rare application or use, rarely used. -प्राण, -असु a. having little power or strength, having short breath, asthmatic; ˚णश्च क्रियासु भवति Suśr.

(णः) slight breathing or weak aspiration.

(in gram.) a name given to the unaspirated letters of the alphabet (in pronouncing which little effort is required); अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः Sk. i. e. the vowels, semivowels, nasals and the letters क् च् ट् त् प् ग् ज् ड् द् ब्. -बल a. weak, feeble, having little strength. -बाध a. causing little annoyance or inconvenience, not very harmful; न निषेध्यो$ल्पबाधस्तु Y.2.156. -बुद्धि, -मति a. weakminded, unwise, silly, ignorant; Ms.12.74. -भाग्य a. unfortunate. -भाषिन् a. speaking little, taciturn.-मध्यम a. slender-waisted.

मात्रम् a little, a little merely.

a short time, a few moments. -मारिषः [अल्पः मारिषः शाक˚ कर्मधा˚] a kind of amaranth (शाक) Amaranthus Polygamus (Mar. तांदुळजा). -मूर्ति a. small-bodied, diminutive, dwarfish. (-र्तिः f.) a small figure or object. -मूल्य a. of small value, cheap.-मेधस् (see Kāś. on P.V.4.122.) a. of little understanding, ignorant, silly. पुरुषस्याल्पमेधसः Kaṭh. Up.1.8; तद्भवत्यल्पमेधसाम् Bg.7.23. -वयस् a. young in age, youthful. -वर्तिका N. of a bird (Mar. गांजीण).-वादिन् a. speaking little, taciturn. -विद्य a. ignorant, ill-taught, uneducated; Ms.11.36. -विषय a.

of limited range or capacity; क्व चाल्पविषया मतिः R.1.2.

engaged in trifling matters. -शक्ति a. of little strength, weak, feeble. -शमी a small tree like शमी.-सत्त्व a. Having little strength or courage; Ks.-सरस् n. a basin, a small pond (one which is shallow or dry in hot seasons). -सार a. Of little value; द्रव्याणामल्पसाराणां स्तेयम् Ms.11.164.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प mf( आ)n. ( m. pl. एor आस्Pa1n2. 1-1 , 33 )small , minute , trifling , little AV. etc.

अल्प mf( आ)n. easily R. iv , 32 , 7

अल्प mf( आ)n. (in comp. with a past Pass. p.) ii , 1 , 39 and vi , 3 , 2.

"https://sa.wiktionary.org/w/index.php?title=अल्प&oldid=488822" इत्यस्माद् प्रतिप्राप्तम्