सामग्री पर जाएँ

अहिफेन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिफेनम्, क्ली, (अहेः सर्पस्य फेनं गरलमिव । अत्युग्रत्वात् ।) अफेनं । इति राजनिर्घण्टः ॥ आफिं इति भाषा । (अस्य पर्य्यायमाह भावप्रकाश- कारः ।) “उक्तं खसफलक्षीरमाफूकमहिफेनकं” । अस्य कार्य्यञ्चाह शार्ङ्गधरः । “पूर्ब्बं व्याप्याखिलं कायं ततः पाकञ्च गच्छति । व्यवायि तद्यथा भङ्गा फेनञ्चाहिसमुद्भवं” ॥ अपरञ्चाफेनशब्दे आफूकशब्दे च ज्ञातव्यं ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिफेन¦ पु॰ अहेः फेनः गरलमिव तीक्ष्णगुणत्वात्। (आफिङ्)इति ख्याते

१ वृक्षनिर्यासभेदे।

६ त॰

२ सर्पलालायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिफेन¦ n. (-नं)
1. Opium.
2. The saliva or venom of a snake. E. अहि a snake, and फेन foam.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिफेन/ अहि--फेन n. (= अ-फेनSee. )" the saliva or venom of a snake " , opium L.

"https://sa.wiktionary.org/w/index.php?title=अहिफेन&oldid=490170" इत्यस्माद् प्रतिप्राप्तम्