उपजीव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजीव्य¦ त्रि॰ उप + जीव--ण्यत्।

१ आश्रये।

२ ज्ञान-सत्तावृत्त्याद्यर्थम् अवलम्बनीये
“अलमुपजीव्यानांमान्यानांवाक्ये कटाक्षनिक्षेपेण” सा॰ द॰।
“उपजीव्यद्रु-माणाञ्च विंशतेर्द्विगुणीदमः” या॰ स्मृ॰।
“उपजीव्यबाधापत्तेः” शब्दचि॰। उपजीव्यत्वञ्च स्वसत्ताप्रयोजकत्वम् स्वज्ञानप्रयोजकत्वञ्च। उपजीव्योपजीवकभावश्च ज्ञानसत्त्वयोःप्रयोज्यप्रयोजकभावः। यथा एकस्यान्यसत्ताप्रयोजकत्वम-परस्य च तत्प्रयोज्यसत्ताकत्वम्। एवम् अन्यज्ञान-प्रयोजकत्वम् अत्याधीनज्ञानविषयत्वं च यथायथं प्रयो-गानुसारे बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजीव्य¦ mfn. (-व्यः-व्या-व्यं) Affording a livelihood. n. (-व्यं) Cause. E. उप be- fore जीव् to live, य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजीव्य [upajīvya], pot. p.

Affording a livelihood; उपजीव्यद्रुमाः Y.2.227.

Giving patronage, patronizing (as a king &c.).

(fig.) Supplying materials for writing, that from which one derives his materials; सर्वेषां कवि- मुख्यानामुपजीव्यो भविष्यति Mb.

व्यः A patron.

A source or authority (from which one derives his materials); इत्यलमुपजीव्यानां मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण S. D.2. -व्यम् A means of subsistence, अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् Rām.2.37.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजीव्य/ उप-जीव्य mfn. that by which one lives , affording or serving for a livelihood MBh. Ya1jn5. etc.

उपजीव्य/ उप-जीव्य mfn. that on which one depends or rests Das3. Sa1h.

उपजीव्य/ उप-जीव्य ind.p. having lived upon

उपजीव्य/ उप-जीव्य depending on , because of (with acc. )

"https://sa.wiktionary.org/w/index.php?title=उपजीव्य&oldid=492900" इत्यस्माद् प्रतिप्राप्तम्