कर्म्मशीलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्म्मशीलः, त्रि, (कर्म्म शीलं कर्म्मकरणरूपस्वभावो यस्य । कर्म्म शीलयतीति वा ।) यः फलनिरपेक्षः स्वभावतः कर्म्म करोति सः । तत्पर्य्यायः । कार्म्मः २ । इत्यमरः । ३ । १ । १८ ॥

"https://sa.wiktionary.org/w/index.php?title=कर्म्मशीलः&oldid=124864" इत्यस्माद् प्रतिप्राप्तम्