कृत्रिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिमम्, क्ली, (कृ + क्त्रिः मप् च ।) विड्लवणम् । इति मेदिनी । काचलवणम् । जवादिनामगन्ध- द्रव्यम् । रसाञ्जनम् । इति राजनिर्घण्टः ॥

कृत्रिमः, पुं, सिह्लकः । (तुरस्कनामगन्धद्रव्यविशेषः ।) इति मेदिनी ॥ (कृ + “ड्वितः क्त्रिः” । कृत्या क्रियया निर्वृत्त इति “त्रेर्मप् नित्यम् ।” इति मप् ।) द्वाद- शविधपुत्त्रान्तर्गतपुत्त्रविशेषः । इति जटाधरः । (एतद्विषयकविववरणन्तु पुत्त्रशब्दे द्रष्टव्यम् ॥)

कृत्रिमः, त्रि, (“ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति क्त्रिः । ततः कृत्या निर्वृत्तः । “त्रेर्मप् नित्यम्” ४ । ४ । २० । इति मप् ।) करणाज्जातः । रचितः । इति मेदिनी ॥ (यथा, रघौ १९ । ३७ । “प्रावृषि प्रमदवर्हिणेष्वभूत् कृत्रिमाद्रिषु विहारविभ्रमः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम¦ न॰ कृ--क्त्रि त्रेर्मप् च।

१ विड्लवणे, मेदि॰

२ काच-लवणे,

३ तुरष्कनामगन्धग्रव्ये,

४ रसाञ्जने च राजनि॰।

५ सिह्लके पु॰ मेदि॰

७ क्रियया निष्पन्नमात्रे त्रि॰।
“सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः”
“चि-क्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेताना-नाम्। मार्ज्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रि-ममेव मेने” माघः।
“कृत्रिमाकृत्रिमयोः कृत्रिसे कार्य्य-[Page2191-b+ 38] संप्रत्ययः” व्या॰ प॰। द्वादशपुत्रमध्ये स्वयंकृते
“सदृशंतु प्रकुर्य्याद्यं गुणदोषविचक्षणम्। पुत्रं पुत्रगुणोपेतंस विज्ञेयश्च कृत्रिमः” इति मनूक्ते

८ पुत्रभेदे पु॰। सदृशं स्वजातीयं
“सजातीयेष्वयं प्रोक्तस्तनयेषु मयाविधिः” उपसंहारात्।
“कृत्रिमः स्यात् स्वयं कृतः” या॰”।
“कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रद-र्शनादिलोभनेनैव पुत्रीकृतः मातापितृविहीनस्तत्सद्भावेतत्परतन्त्रत्वात्” मिता॰। कलौ तु
“दत्तौरसेतरेषां चपुत्रत्वेन परिग्रहः” इति आदित्यपु॰ दत्तौरसभिन्नानांपुत्रताकरणनिषेधात् न तस्य कर्त्तव्यता एवञ्च
“औरसःक्षेत्रजश्चैव दत्तः कृत्रिम एव च” कलिधर्म्म प्रतिपादकपराशरवचने क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपद-पदस्य च दत्तकविशेषणत्वं कल्पनीयमिति दत्तचन्द्रिकागौडदेशीयानां तथाचारश्च। पराशरवचनस्थकृत्रि-मपदं न यौगिकं किन्तु परिभाषिकस्वयंकृतविषयमेवअन्यथा दत्तकस्य कृत्रिमत्वविशेषणं व्यथं स्यात् अतःआदित्यपुराणवचनस्थदत्तपदस्य कृत्रिमोपलक्षणपरतायुक्तेति कलौ कृत्रिमपुत्रस्यापि ग्राह्यतेति दत्तकमीमांसादयः। पाश्चात्त्यादिवहुदेशेष्वस्य प्रचारः। अनयोर्युक्तत्वायुक्तत्वसद्भावेऽपि आचारस्य बल्वत्त्वाद्व्य-वस्था। अयञ्च
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धःस्यु र्दायादाबान्धवाश्च षट्” मनुनाबन्धुदायहरत्वेनोक्तः। स्वार्थे क। तत्रार्थे। सिह्लके पु॰जटाधरः,। तुरष्कनामगन्धद्रव्ये राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम¦ mfn. (-मः-मा-मं) Made, factitious, artificial, the reverse of what is naturally or spontaneously produced. m. (-मः)
1. Incense, olibanum.
2. An adopted son, used for कृत्रिमपुत्र। n. (-मं) A kind of salt, the common Bit Noban or Bit Lavan. E. कृ to make, क्त्रि Unadi affix, and मम् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम [kṛtrima], a. [कृत्या निर्मितम्; cf. P.IV.4.2]

Artificial, fictitious, not spontaneous, acquired; ˚मित्रम्, ˚शत्रुः &c.; न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः R.13.75;14.17.

Adopted (as a child); see below.

Adorned, ornamented; तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा Rām.5.8.2.-मः, ˚पुत्रः an artificial or adopted son; one of the 12 kinds of sons recognised by the Hindu law; he is a grown up son adopted without the consent of his natural parents; ˚पुत्रिका adopted daughter; अद्यैव नर्मणा सा हि कृतकृत्रिमपुत्रिका Ks.24.29; cf. कृत्रिमः स्यात्स्वयं कृतः Y.2.131; cf. also Ms.9.169.

Incense. olibanum.

Benzoin.

मम् A kind of salt.

A kind of perfume. -Comp. -धूपः, -धूपकः incense, a kind of perfume. -पुत्रः see कृत्रिमः, -पुत्रकः a doll, puppet; मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च (रेमे) Ku.1.29 -भूमिः f. an artificial floor. -वनम् a park, garden.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम mf( आ)n. made artificially , factitious , artificial , not naturally or spontaneously produced RV. AV. etc.

कृत्रिम mf( आ)n. falsified Ya1jn5. ii , 247 Katha1s.

कृत्रिम mf( आ)n. not natural , adopted (as a son) Mn. Ya1jn5. ii , 131 MBh. Katha1s.

कृत्रिम mf( आ)n. assumed , simulated

कृत्रिम mf( आ)n. not necessarily connected with the nature of anything , adventitious Pan5cat.

कृत्रिम m. incense , olibanum L.

कृत्रिम m. an adopted son L.

कृत्रिम n. a kind of salt (the common Bit Noben , or Bit Lavan [ विड्-लवण] , obtained by cooking) L.

कृत्रिम n. a kind of perfume(= जवदि) L.

कृत्रिम n. sulphate of copper (used as a collyrium) L.

कृत्रिम etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=कृत्रिम&oldid=497095" इत्यस्माद् प्रतिप्राप्तम्