गुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुद, ङ खेलने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-सेट् ।) ङ, गोदते । इति दुर्गादासः ॥

गुदम्, क्ली, (गोदते खेलति चलतीत्यर्थः अपान- संज्ञकवायुः अनेन । गुद् + “इगुपधेति ।” ३ । १ । १३५ । इति कः ।) मलत्यागद्वारम् । तत्- पर्य्यायः । अपानम् २ पायुः ३ । इत्यमरः । २ । ६ । ७३ ॥ गुह्यम् ४ गुदवर्त्म ५ । इति जटाधरः ॥ (यथा, मनौ । ८ । २८२ । “अवनिष्ठीवतो दर्पाद्द्वावोष्टौ छेदयेन्नृपः । अवमूत्रयतो मेढ्रमवशब्दयतो गुदम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुद नपुं।

पुरीषनिर्गममार्गः

समानार्थक:गुद,अपान,पायु

2।6।73।2।1

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः। गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुद¦ खेले भ्वा॰ आत्म॰ अक॰ सेट्। गोदते अगोदिष्ट। जुगुदे। गुदम्।

गुद¦ न॰ गुद--क। मलत्यागद्वारे अपानवायुनिःसारणद्वारे
“तत्र स्थूलान्त्रप्रतिबद्धमर्द्धपञ्चाङ्गुलं गुदमाहुस्तस्मिन् बल-यस्तिस्रोऽध्यर्द्धाङ्गुलान्तरभूताः प्रवाहणी

१ विसर्ज्जनी

२ संवरणी चेति।
“चतुरङ्गुलायताः सर्वास्तिर्य्यगेकाङ्गुलो-च्छ्रिताः। शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः। गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः। रोमान्तेभ्यो[Page2611-b+ 38] यवाध्यर्द्धो गुदौष्ठः परिकीर्त्तितः” सुश्रु॰। तस्य स्वरूपा-दिकमुक्तम्। ( अस्य प्राणायतनता याज्ञ॰ उक्ता यथा
“नाभिरोजोगुदं शुक्रं शोणितं शङ्खकौ तथा। मूर्द्धां सकण्ठहृदयंप्राणस्यायतनानि च”। अस्य उपसर्ज्जनत्वे क्रोडादौशुकेत्यत्र गुद इति पाठान्तरं तेन स्त्रियां ङीष्। भ्रष्टगुदाइत्येव।

२ नाडीभेदे स्त्री बह्वादि॰ वा ङीष्टापौ।
“आ-न्त्रेभ्यस्ते गुदाभ्यः” ऋ॰

१० ।

१६

३ ।

३ ।
“गुदाभ्यः याभिर्ना-डीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो ना-डीभ्यः” भा॰।

३ बलयाकारे गुदस्थाने पु॰।
“उदरं चगुदौ कोष्ठ्यौ विस्तारोऽयमथो शृणु” याज्ञ॰
“बाह्या-द्गुदबलयात् अन्तरे गुदवलये द्वे, तौ च गुदौकौष्ठ्ये कोष्ठौ नाभेरधोदेशे भवौ” मिता॰। वस्तुतःगुदमस्त्यत्र अर्श॰ अच्। गुदाधारस्थानपरतायामेवत्रिलिङ्गत्वम्। अतएव
“गुदाः पात्राणि भृदुकामधेनुः” यजु॰

१८ ।

८६ । व्याख्यायाम् वेददी॰।
“गुदाः गुदस्थानानि” इत्युक्तम्
“स्थूलगुदया सर्पान् गुदाभिः” यजु॰

२५ ।

७ मन्त्रव्याख्यायां च तेन गुदपरत्वे स्त्रीत्वं छान्दसमित्यु-क्तञ्च सङ्गच्छते
“सिन्धवो गुदाः” शत॰ ब्रा॰

६ ।

४ । ततः अश्मा॰ अस्त्यर्थे र। गुदर तद्युक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुद¦ r. 1st cl. (गोदति) To play.

गुद¦ n. (-दं) The anus. E. गुद् to play, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुदम् [gudam], The anus; intestine; rectum; आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि Rv.1.163.3; Y.3.93; Ms.5.136; 8.262. -दा The anus; vein (नाडी); सिन्धवो द्रुगुदा Bṛi. Up.1.1.1. -Comp. -अङ्कुरः piles. -आवर्तः obstruction of the bowels. -उद्भवः piles. -ओष्ठः the opening of the anus. -कीलः, -कीलकः piles. -ग्रहः constipation, flatulence, spasm of the rectum. -निर्गमः see गुदभ्रंश.-पाकः inflammation of the anus. -भ्रंशः prollapsus ani.-वर्त्मन् n. the anus. -स्तम्भः constipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुद m. an intestine , entrail , rectum , anus VS. TS. vi S3Br. iii , viii Kaus3. etc.

गुद f( आ, ई). ( ifc. आg. क्रोदा-दि[or ईg. बह्व्-आदि, not in Ka1s3. and in g. शोणा-दि])

गुद n. id.

गुद m. du. with कौष्ठ्यौ, the two intestines Ya1jn5. iii , 95

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुद न.
गुदा, मा.श्रौ.सू. 1.8.4.42 (यदि वध्य पशु दुर्बल हो, तो अध्वर्यु उसके उदर की बची हुई वसा (मेद) को वपा- होम के अनन्तर (उसकी) अंतड़ियों में भर दे); का.श्रौ.सू. 6.7.12 (उदरमेदोऽवशिष्टं गुदे प्रास्यति कृशश्चेत्)।

"https://sa.wiktionary.org/w/index.php?title=गुद&oldid=499328" इत्यस्माद् प्रतिप्राप्तम्