सामग्री पर जाएँ

ग्ना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्ना¦ स्त्री गम--बा॰ ना डिच्च। स्त्रीमात्रे
“ग्नास्त्वा कृन्तन्नपसो-ऽतन्वत वयित्र्यो वयन्” ता॰ व्रा॰

१ ।

८ ।

९ ।
“गच्छन्ति पुंमा-सएना इति ग्नाः स्त्रियः” भा॰
“मेना ग्ना इति स्त्रीणांस्त्रियस्त्यायतेरपत्रपणकर्म्मणः। मेना मानयत्येनाम्। ग्ना गच्छन्त्येनाः” निरु॰।

२ देवपत्न्याम्।
“आ ग्नाअग्न इहावसे होत्राम्” ऋ॰

१ ।

२२ ।

१० । ग्ना देवपत्नी भा॰। ग्ना अस्त्यस्य मतुप् मस्य वः। ग्नावत् सपत्नीके।
“अभियज्ञं गृणीहि नो ग्नावो नेष्टः” ऋ॰

१ ।

१५ ।

३ ।
“मतु-वसोरुः” संवुद्धौ विसर्गः भा॰।

३ वाचि निघ॰।
“तव ग्नावो मित्रमहः सजात्यम्” ऋ॰

२ ।

१ ।

५ । ग्नास्तुतिवाचस्ताः सन्तीति मतुप्।
“छन्दांसि वै ग्नाःइति श्रुतेः

४ वेदे च वेदस्य वाग्विशेषत्वात्तथात्वम्।
“नराशंसो ग्नास्पतिर्नो अव्याः” ऋ॰



३८ ।

१० ग्ना-स्पतिर्देवपत्नीनां पतिश्छन्दसां पतिर्वा” भा॰
“ग्ना-स्पतिरित्यत्र बा॰ सुट्। सान्तं वा शब्दान्तरम् अतएवनिघण्टौ ग्नाः इति विसर्गान्तं पठितम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्ना [gnā], Ved.

A divine woman; a kind of goddess; ग्नावो नेष्ठः पिब ऋतुना Rv.1.15.3.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्ना f. (nom sg.? ग्नास्RV. iv , 9 , 4 )" wife "(=? , जन्) , a divine female , kind of goddess RV. S3a1n3khS3r. viii

ग्ना f. = वाच्(speech , voice) Naigh. i , 11.

"https://sa.wiktionary.org/w/index.php?title=ग्ना&oldid=499395" इत्यस्माद् प्रतिप्राप्तम्