सामग्री पर जाएँ

घृतकुमारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृतकुमारी, स्त्री, (घृतेन घृतवद्रसेन कुमारी सुन्दरी । यद्वा कुमारी कन्येव । गृहे पालित- तया तथात्वम् ।) स्वनामख्यातगुल्भः । धिकु- मारी इति भाषा । तत्पर्य्यायः । कुमारी २ तरणिः ३ सहा ४ । इति शब्दरत्नावली ॥ कन्यका ५ दीर्घपत्रिका ६ स्थलेरुहा ७ मृदुः ८ कन्या ९ बहुपत्रा १० अमरा ११ अजरा १२ कण्टकप्रावृता १३ वीरा १४ भृङ्गेष्टा १५ विपु- लास्रवा १६ ब्रह्मघ्नी १७ तरुणी १८ रामा १९ कपिला २० अम्बुधिस्रवा २१ सुकण्टका २२ स्थूलदला २३ गृहकन्या २४ । अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । मदगन्धित्वम् । कफपित्त- कासविषश्वासकुष्ठनाशित्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ भेदकत्वम् । नेत्रहित- त्वम् । मधुरत्वम् । बृंहणत्वम् । शुक्रबलकारि- त्वम् । वातगुल्मप्लीहयकृत्वृद्धिज्वरग्रन्थ्यग्निदग्ध- विस्फोटपित्तरक्तत्वग्रोगनाशित्वञ्च । इति भाव- प्रकाशः ॥ (कुमारीशब्दे विवरणमस्या ज्ञेयम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृतकुमारी¦ स्त्री घृतमिव कुमारी सुन्दरी। घृततुल्यनिर्यासे स्वनामख्याते गुल्मभेदे शब्दरत्ना॰ स्वार्थे कह्रस्वः। घृतकुमारिकाप्यत्र स्त्री भावप्र॰ कुमारीशब्देदृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृतकुमारी¦ f. (-री) The aloe, (Aloes perfoliata) E. घृत ghee, to which the extact is compared, and कुमारी a virgin, which the plant is sup- posed to resemble in delicacy and elegance; also घृतकुमारिका। घुतमिव कुमारी सुन्दरी |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृतकुमारी/ घृत--कुमारी f. id. L.

"https://sa.wiktionary.org/w/index.php?title=घृतकुमारी&oldid=350210" इत्यस्माद् प्रतिप्राप्तम्