चतुर्दश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्दश¦ min. (-शः-शी-शं) Fourteen. f. (-शी) The fourteenth lunation. E. चतु- र्दश, and टच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्दश/ चतुर्--दश mf( ई)n. the 14th Ya1jn5. ii , 113 R. ii BhP. i , 3 , 18

चतुर्दश/ चतुर्--दश mf( ई)n. consisting of 14 VS. ix , 34 S3a1n3khS3r. ix , xiv RPra1t. xvii , 19

"https://sa.wiktionary.org/w/index.php?title=चतुर्दश&oldid=355316" इत्यस्माद् प्रतिप्राप्तम्