सामग्री पर जाएँ

त्रिशत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशत¦ न॰ त्रिगुणितं शतम् शा॰ त॰। त्रिगुणिते शते।
“चतुर्विंशतिसंयुक्तं सण्डलं त्रिशतं स्मृतम्” कामन्दकी।
“नरकं त्रिशतं प्राप्य स विष्ठामुपजीवति” भा॰ अनु॰

१०

१ अ॰। समा॰ द्वि॰ ङीप्।

२ शतत्रये स्त्री।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशत/ त्रि--शत mfn. 103 S3a1n3khBr. xiv S3a1n3khS3r. ; 300 RV. i , 164 , 48 AV. xi , 5 , 2

त्रिशत/ त्रि--शत mfn. the 300th (chs. of MBh. iii , xii and R. [G] ii , vi )

त्रिशत/ त्रि--शत mfn. = तकHariv. 512 ( f( ई). ) Ka1m.

त्रिशत/ त्रि--शत n. 300 MBh. xiii R. i , vii

"https://sa.wiktionary.org/w/index.php?title=त्रिशत&oldid=412498" इत्यस्माद् प्रतिप्राप्तम्