सामग्री पर जाएँ

त्रिसप्तति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिसप्तति¦ स्त्री एकव॰ त्र्यधिका सप्ततिः शा॰ त॰ त्रयश्च सप्ततिश्चद्वन्द्वस॰ वा।

१ त्र्यधिकसप्ततिसंख्यायां

२ तत्संख्येये च पक्षे वात्रयआदेशे त्रयःसप्तति तत्रार्थे। तत्र त॰ पूर्वप्रकृतिस्वरःत्रय आदेशे अन्तोदात्त इति भेदः। ततः पूरणे तमप्। त्रिसप्ततितम त्रयःसप्ततितम तत्पूरणे त्रि॰ स्त्रियां ङीप्। पूरणे डट्। त्रिसप्तत तत्रार्थे त्रि॰ स्त्रियां ङीप्।
“भीमसेनं त्रिसप्तत्या नकुलं सप्तभिः शरैः” भा॰ ग॰

२३ अ॰। त्रिसप्तत्या युतं शतादि ड। त्रिसप्तत तद्युते शतादौ त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिसप्तति/ त्रि--सप्तति f. ( Pa1n2. 6 ) 73 Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=त्रिसप्तति&oldid=412807" इत्यस्माद् प्रतिप्राप्तम्