प्रगेतनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगेतनः, त्रि, (प्रगे प्रातर्भव इति । प्रगे + “साय- ञ्चिरमिति ।” ४ । ३ । २३ । इति ट्यु तुट् च ।) प्रगे भवः । प्रातर्भवः । तत्पर्य्यायः । श्वस्तनः २ । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रगेतनः&oldid=150499" इत्यस्माद् प्रतिप्राप्तम्