प्राचिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचिका, स्त्री, (प्राञ्चतीति । प्र + अञ्च + क्वुन् । टापि अत इत्वञ्च ।) वनमक्षिका । इत्यमर- भरतौ । ३ । ५ । ८ ॥ डाश इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचिका¦ स्त्री प्राचिनोति मधु प्र + आ + चि--ड स्वार्थे कापिअत इत्त्वम्। बनमक्षिकायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचिका¦ f. (-का)
1. A musquito.
2. The female falcon. E. प्राचिनोति मधु प्र + आ + चि-ड स्वार्थेकापि अत इत्त्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचिका [prācikā], 1 A mosquito.

A female falcon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचिका f. (See. प्रजिक)a musquito L.

प्राचिका f. a female falcon L.

"https://sa.wiktionary.org/w/index.php?title=प्राचिका&oldid=502995" इत्यस्माद् प्रतिप्राप्तम्