मुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तः, त्रि, (मुच् + क्तः ।) प्राप्तमोक्षः । मोचितः । इति मेदिनी । ते, ४४ ॥ नन्दितः । इति शब्द- रत्नावली ॥ (नृपविशेषः । यथा, राजतरङ्गि- ण्याम् । ७ । १६३५ । “सूदश्चम्पकभृत्यस्य जेलकाख्यस्य तत्क्षणम् । मुक्तो नामान्तिकं प्राप्तो नृपतेराप्ततामगात् ॥” ऋषिविशेषः । यथा, मार्कण्डेये । १०० । ३१ । “अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः । शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्त¦ त्रि॰ मुच क्त।

१ त्यक्ते,

२ प्राप्तमोक्षे मेदि॰।

३ आनन्दिते च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Released, liberated, loosed, let go.
2. Liber- ated from corporal existence, finally happy.
3. Discharged, loosed, as a weapon; this may be in two ways, as पाणिमुक्त thrown with the hand, as a dart, etc., and यन्त्रमुक्त thrown from an instrument, as an arrow from a bow, etc. n. (-क्तं) The spirit released from mundane existence, and re-integrated with its divine original. f. (-क्ता)
1. A pearl.
2. A harlot. E. मुच् to set free, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्त [mukta], p. p. [मुच्-क्त]

Loosened, relaxed, slackened.

Set free, liberated, relaxed.

Abandoned, left, given up, set aside, taken off.

Thrown, cast, discharged, hurled.

Fallen down, dropped down from; विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः Ku.1.6.

Drooping, unnerved; मुक्तैरवयवैरशयिषि Dk.

Given, bestowed.

Sent forth, emitted.

Finally saved or emancipated.

Ejected, spit out.

Deprived.

Absolved or emancipated (from sin or worldly existence); see मुच् also.

Opened, blown (as a flower); मुक्तपुष्पावकीर्णेन (शोभिता) Rām.5.1.8.

Set up, established (प्रवर्तित); स दण्डो विधिवन्मुक्तः Rām.7.79.9.-क्तः One who is finally emancipated from the bonds of worldly existence, one who has renounced all worldly attachments and secured final beatitude, an absolved saint; सुभाषितेन गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स वै मुक्तो$थवा पशुः ॥ Subhāṣ. -क्तम् The spirit released from worldly existence. -Comp. -अम्बरः a Jaina mendicant of the digambara class. -आत्मन् a. finally saved or emancipated. (-m.)

the soul absolved from sins or from worldly matter.

a person whose soul is absolved. -आसन a. rising from a seat. (-नम्) a particular position of ascetics (सिद्धासन). -कच्छः a Buddhist. -कञ्चुकः a snake that has cast off its slough.-कण्ठ a. raising a cry. (-ण्ठम्) ind. bitterly, loudly, aloud; सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः R.14.68. -कर, -हस्त a. open-handed, liberal, bountiful. -केश a. letting the hair hang down, having the hair dishevelled. -चक्षुस् m. a lion. -चेतस् a. absolved, emancipated. -प्रपाङ्गम् an open court-yard connected with a tank; मुक्तप्रपाङ्गमपि दारुशिलेष्टकाद्यैः । रत्नैरनेकबहुलोह- विशेषकैश्च ॥ Mānasāra 47.31-32. -बन्धन a. free from bondage; पश्य मूषिकमात्रेण कपोता मुक्तबन्धनाः. -लज्ज a. shameless. -वसनः see मुक्ताम्बर. -शैशव a. adult, grown up. -संग a. free from (wordly) ties or attachments, disinterested. (-गः) an ascetic of the fourth religious order (परिव्राजक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्त मुक्ता, मुक्तिSee. p.816etc.

मुक्त mfn. loosened , let loose , set free , relaxed , slackened , opened , open MBh. Ka1v. etc.

मुक्त mfn. liberated , delivered , emancipated ( esp. from sin or worldly existence) Mn. MBh. etc. (with instr. or ifc. = released from , deprived or destitute of ; See. Pa1n2. 2-1 , 38 )

मुक्त mfn. fallen or dropped down (as fruit) Hariv.

मुक्त mfn. abandoned , relinquished , quitted , given up , laid aside , deposed MBh. Ka1v. etc.

मुक्त mfn. sent forth , emitted , discharged , poured out , hurled , thrown ib.

मुक्त mfn. left free (as a road) Megh.

मुक्त mfn. uttered (as sound) MBh.

मुक्त mfn. shed (as tears) Pan5cat.

मुक्त mfn. let fly , applied (as a kick) Ragh.

मुक्त mfn. gone , vanished , disappeared ( esp. ibc. ; See. below)

मुक्त m. N. of one of the 7 sages under मनुभौत्यMBh.

मुक्त m. of a cook Ra1jat.

मुक्त m. a pearl (as loosened from the pearl-oyster shell) Mn. MBh. etc.

मुक्त m. an unchaste woman L.

मुक्त m. a species of plant(= रास्ना) L.

मुक्त m. N. of a river VP.

मुक्त n. the spirit released from corporeal existence W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Paulaha)--a sage of the epoch of Bhautya Manu. Br. IV. 1. ११३.
(II)--one released from सम्सार knows his own self and assumes the shape foreign to the everyday world. वा. १६. २१-2; १०२. ७६-7, १०५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukta : m. (pl.): Name of a people.

On the third day of the war, Mukta warriors were among those who were posted at the left wing of the Garuḍavyūha (6. 52. 2-3) of the Kauravas (muktāḥ puṇḍraviṣas tathā/…vāmaṁ pakṣam upāśritāḥ) 6. 52. 9.


_______________________________
*2nd word in right half of page p838_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukta : m. (pl.): Name of a people.

On the third day of the war, Mukta warriors were among those who were posted at the left wing of the Garuḍavyūha (6. 52. 2-3) of the Kauravas (muktāḥ puṇḍraviṣas tathā/…vāmaṁ pakṣam upāśritāḥ) 6. 52. 9.


_______________________________
*2nd word in right half of page p838_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुक्त&oldid=503543" इत्यस्माद् प्रतिप्राप्तम्