युवन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवन् पुं।

युवा

समानार्थक:वयस्थ,तरुण,युवन्

2।6।42।1।5

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : तारुण्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवन्¦ त्रि॰ यु--कनिन्।

१ श्रेष्ठे

२ निसर्गबलवति मेदि॰।
“आषोडशाद्भवेद् बालस्तरुणस्तत उच्यते” इत्युक्तवयस्के

३ तरुणे च।
“जीवति तु वंश्ये युवा” पा॰ सूत्रैरुक्तेपौत्रादेरपत्ये

४ चतुर्थादौ बालादिस्वरेषु

५ स्वरभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवन्¦ mfn. (युवा युवतिः or -ती or यूनी-युव)
1. Young.
2. Best, excellent.
3. Endowed with native or natural strength. m. (Nom. -युवा-वानी-वानः acc. plu. युनः)
1. A younger descendant, the elder being alive. m. [Page590-a+ 60] (-वा) A young man or one of the virile age, or from sixteen to seventy. f. (-तिः-ती or यूनी) A young woman, one from sixteen to thirty. f. (-तिः) Turmeric. E. यु to mix or associate, Una4di aff. क्वनिन्, the fem. form takes ति, and optionally adds ङीष् in one form, with which affix the semi-vowel व is changed to its con- gener उ, and the two short vowels coalesce into one long one, making यूनी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवन् [yuvan], a. [यौतीति युवा, यु-कनिन् Uṇ.1.154] (युवतिः -ती or यूनी f.; compar. यवीयस् or कनीयस्; superl. यविष्ठ or कनिष्ठ)

Young, youthful, adult, arrived at puberty.

Strong, healthy.

Excellent, good. -m. (nom. युवा, युवानौ, युवानः, acc. pl. यूनः, instr. pl. युवभिः &c.)

A young man, a youth; सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् R.6.81.

A younger descendant (the elder being still alive); जीवति तु वंश्ये युवा P. IV. 1.163; I.2.65; II.4.58; IV.1.9.

An elephant 6 years old.

N. of a संवत्सर. -Comp. -खलती a. (-तिः -ती f.) bald in youth. -गण्डः an eruption on the cheeks or face of young men. -जरत् a. (-ती f.) appearing old in youth, prematurely old. -जानिः one whose wife is young; युवजानिः धनुष्पाणिः Bk.5.13. -पलित a. grey-haired in youth; P.II.1.67 com. -राज् m., -राजः an heir-apparent, a prince-royal, crown-prince; (असौ) नृपेण चक्रे युवराजशब्दभाक् R.3.35. -हन् infanticide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवन् mf( यूनी, or युवतीSee. )n. (prob. fr. 2. यु)young , youthful , adult (applied to men and animals) , strong , good , healthy RV. etc.

युवन् m. a youth , young man , young animal (in वेदoften applied to gods , esp. to इन्द्र, अग्नि, and the मरुत्s). ib.

युवन् m. (in gram.) the younger descendant of any one (an elder being still alive) Pa1n2. 1-2 , 65 , etc.

युवन् m. N. of the ninth year in Jupiter's cycle of 60 years Jyot. ; an elephant 60 years old Gal. [ cf. Lat. juvenis , जुवेन्त; Slav. junu8 ; Lith. ja4unas ; Goth. juggs Page855,3 ; Germ. junc , jung ; Angl.Sax. geong ; Eng. young.]

"https://sa.wiktionary.org/w/index.php?title=युवन्&oldid=503678" इत्यस्माद् प्रतिप्राप्तम्