विशेषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषणम्, क्ली, (विशिष्यतेऽनेनेति । वि + शिष + ल्युट् ।) विशेष्यधर्म्मः । स तु गुणादिः । यथा । नीलोत्पलमित्यादि । विशिष्यते सम्बुध्यते अनेन । छत्रेण छात्रमद्राक्षीदिति । भेदयति अन्यपदार्थं पृथक् करोति इति भेदकम् । नाम्ना शिवः गोत्रेण गार्ग्यः । विशेषणं दृष्टमेव भेदयति । भेदकन्तु अदृष्टमेव भेदयति । इति विशेषण- भेदकयोर्भेदः । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण¦ न॰ विशिष्यतेऽनेन वि + शिष--ल्युट्। भेदकधर्मेगुणक्रियादौ यथा नीलम् उत्पलं चलो गौरित्यादौगुणक्रियादिर्भेदकधर्मः। विशेषणञ्च त्रिविधं व्यावर्त्तकं विधेयं हेतुगर्भञ्च। तत्राद्यंनीलो घट इत्यादौ नीलः, द्वितीयं पर्वतो वह्निमान्” अत्रवह्निर्विधेयविशेषणम्।
“न्यक्कारो ह्ययमेव मे यदरयः” इत्यादौलक्कारोविधेयः। तृतीयं यथा सुरापः पततीत्यादौ सुरा-पानं हेतुगर्भविशेषणम्। तस्य भावः तल्। विशेषणताप्रका-रताख्यविषताभेदे स्वरूपसम्बन्धविशेषे च स्त्री। स च तत्-पदजन्यबोधविषयत्वेन शक्तिविषयत्वरूपः। अभावप्रत्यक्षेसन्निकर्षभेदे च। यथा घटाभाववद् भूतलमित्यादि चाक्षुष-प्रत्यक्षे भूतलांशे घटाभावस्य विशेषणता सन्निकर्षः।
“विशेषणतया तद्वदभावानां ग्रहो भवेत्” भाषा॰। साच नानाविधा यथोक्तं
“यद्यपि विशेषणता नानाविधा तथाहि भूतलादौ घटा-भावः संयुक्तविशेषणतया गृह्यते, संख्यादौ रूपत्वाद्य-भावः संयुक्तसमवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावःसंयुक्तसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्रावच्छिन्न-विशेषणतया। कत्वादौ खत्वाद्यभावः श्रोत्रावच्छिन्न-समवेतविशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वा-भावादिकं विशेषणविशेषणतया। एवं घटाभावादौपटाद्यभावः संयुक्तविशेषणविशेषणतया। एवमन्यदप्यूहंतथापि विशेषणतात्वरूपेणैकेव सा गण्यते। अन्यथाषोढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि॰मुक्ता॰।
“प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा॰उक्तेः समवायप्रत्यक्षसन्निकर्षभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण¦ mfn. (-णः-णा-णं) Discriminative, attributive.
2. Distinctive, (as a property, &c.) n. (-णं)
1. Distinguishing, discriminating.
2. An epithet, an attributive, an adjective, (opposed to विशेष्य।) E. वि before शिष् to distinguish by attributes, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण [viśēṣaṇa], a.

Attributive.

Distinctive; सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा Mb.12.217.28.

णम् Distinguishing, discrimination, particularization; भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् Bhāg.3.26.46.

Distinction, difference; स्वानुभूत्या तिरोभूतमायागुणविशेषणम् Bhāg.3.33.25.

A word which particularizes, qualifies, or defines another, an adjective, attribute, epithet (opp. विशेष्य); भक्षयतिश्च नञ्विशेषणम् ŚB. on MS.6.2.19; उपपन्नमिदं विशेषणं वायोः V.3; विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः K. P.1. (विशेषण is said to be of three kinds व्यावर्तक, विधेय, and हेतुगर्भ).

A distinguishing feature or mark.

Species, kind.

Surpassing, excelling; अस्य काव्यस्य कवयो न समर्था विशेषणे Mb.1.1.73; पराक्रमे$न्योन्य- विशेषणेन Ki.17.32. -Comp. -असिद्धः N. of a kind of हेत्वाभास. -पदम् a title of honour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण/ वि-शेषण mfn. distinguishing , discriminative , specifying , qualifying L.

विशेषण/ वि-शेषण mfn. distinctive (as a property) W.

विशेषण/ वि-शेषण n. the act of distinguishing etc. , distinction , discrimination , particularization BhP. Sarvad. Sa1h.

विशेषण/ वि-शेषण n. a distinguishing mark or attribute MBh.

विशेषण/ वि-शेषण n. (in gram.) " differencer " , a word which particularizes or defines (another word which is called वि-शेष्यSee. ) , attribute , adjective , adverb , apposition , predicate Pa1n2. Tarkas. Sa1h. etc.

विशेषण/ वि-शेषण n. a species , kind MBh. vii , 1124

विशेषण/ वि-शेषण n. surpassing , excelling ib. i , 73

विशेषण/ वि-शेषण n. (in rhet. )= विशेषो-क्तिSa1h.

"https://sa.wiktionary.org/w/index.php?title=विशेषण&oldid=504498" इत्यस्माद् प्रतिप्राप्तम्