वृषाकपि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपिः, पुं, (“वृषः कपिरस्येति । अन्येषा- मपीति दीर्घः ।” इति उणा० ४ । १४३ । इत्यस्य वृत्तौ उज्ज्वलदत्तः ।) विष्णुः । (यथा हरिवंशे । २१६ । ४७ । “ततो विभुः प्रवरवराहरूपधृक् वृषाकपिः प्रसभमथैकदंष्ट्रया ॥”) शिवः । (यथा, हरिवंशे । ३ । ५२ । “वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा ॥”) अग्निः । इति मेदिनी ॥ इन्द्रः । इति वृषाक- पायीशब्दस्य शचीवाचकत्वदर्शनात् ॥ (यथा, भागवते । ६ । १३ । १० । “एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥” सूर्य्यः । यथा, महाभारते । ३ । ३ । ६१ । “त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपि पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।130।1।2

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वृषाकपि पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

3।3।130।1।2

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपि¦ पु॰ वृषं घर्मं न कम्पयति न + कपि--इन् नलोपः।

१ महादेवे

२ विष्णौ

३ अग्नौ मेदि॰

४ इन्द्रे क्षीरस्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपि¦ m. (-पिः)
1. KRISHN4A or VISHN4U.
2. S4IVA.
3. AGNI, or fire.
4. INDRA. E. वृष virtue, अ not, कपि to shake or agitate, इ aff., and the radical augment rejected; or वृषा INDRA, अकपि untrembling, as before; or वृष virtue, or वृषा INDRA, and कपि an ape, being the ape as it were of the greater gods: other etymologies occur.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपिः [vṛṣākapiḥ], 1 An epithet of the sun.

Of Viṣṇu; तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् Bhāg.1.1.2; Mb.12.43. 1.

Of Śiva.

Of Indra.

Of Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपि/ वृषा--कपि m. ( वृषा-)" man-ape " , N. of a semi-divine being standing in a partic. relation to इन्द्रand इन्द्राणीRV. x , 86 (by the Comm. identified with the Sun ; also supposed to be the son of इन्द्रand the author of the above hymn ; See. RTL. 222 n. 1 )

वृषाकपि/ वृषा--कपि m. the sun MBh.

वृषाकपि/ वृषा--कपि m. fire Hariv.

वृषाकपि/ वृषा--कपि m. N. of शिवMBh. Katha1s.

वृषाकपि/ वृषा--कपि m. of इन्द्रBhP.

वृषाकपि/ वृषा--कपि m. of विष्णुMBh.

वृषाकपि/ वृषा--कपि m. of one of the 11 रुद्रs ib.

वृषाकपि/ वृषा--कपि m. of the hymn attributed to वृषा-कपिAitBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Rudra, and a son of भूत and सरूपा: Fought with Jambha in the देवासुर war. भा. VI. 6. १७; VIII. १०. ३२; Vi. I. १५. १२२. [page३-311+ २८]
(II)--a name of Indra. भा. VI. १३. १०.
(III)--a name of Hari. भा. X. 1. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VṚṢĀKAPI I : One of the eleven Rudras. The eleven Rudras are Hara, Bahurūpa, Tryambaka, Aparājita, Vṛṣākapi, Śambhu, Kapardī, Raivata, Mṛgavyādha, Sarpa and Kapālī. (Agni Purāṇa, Chapter 18). (See under Ekādaśa rudras).


_______________________________
*7th word in right half of page 882 (+offset) in original book.

VṚṢĀKAPI II : Another name of Mahāviṣṇu. (M.B. Śānti Parva, Chapter 342).


_______________________________
*8th word in right half of page 882 (+offset) in original book.

VṚṢĀKAPI III : A hermit. Mention is made in Mahā- bhārata, Anuśāsana Parva, Chapter 66, Stanza 23, that with so many other hermits, he also attended the sacri- fice performed by the gods.


_______________________________
*9th word in right half of page 882 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषाकपि न.
पृष्ठ्य षडह के छठें दिन ‘ब्राह्मणच्छंसिन्’ के द्वारा पढ़े जाने वाले एक सूक्त (1०.86) का नाम, शां.श्रौ.सू. 12.6.13।

"https://sa.wiktionary.org/w/index.php?title=वृषाकपि&oldid=480326" इत्यस्माद् प्रतिप्राप्तम्