सामग्री पर जाएँ

शाक्यमुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यमुनिः, पुं, शाक्यवंशावतीर्णबुद्धमुनिविशेषः । इत्यमरः ॥ अस्य सप्त पर्य्याया गोतमशब्दे द्रष्टव्याः । पर्य्यायान्तरं यथा । खजित् २ श्वेत- केतुः ३ धर्म्मकेतुः ४ महामुनिः ५ पञ्च- ज्ञानः ६ सर्व्वदर्शी ७ महाबोधिः ८ महाबलः ९ बहुक्षमः १० त्रिमूर्त्तिः ११ सिद्धार्थः १२ शकः १३ । इति शब्दरत्नावली ॥ शाक्यवंश- त्वात् शाक्यः शाक्यश्चासौ मुनिश्चेति शाक्य- मुनिः । तथा हि शाको वृक्षविशेषः तत्र भवा विद्यमानाः शाक्याः । पितुः शापेन केचिदिक्ष्वा- कुवंश्या गौतमवंशजकपिलमुनेराश्रमे शाक- वृक्षे कृतवासाश्च शाक्या उच्यन्ते । तदुक्तम् । “शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इतिश्रुताः ॥” इत्यमरटीकायां भरतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यमुनि पुं।

शाक्यः

समानार्थक:शाक्यमुनि,शाक्यसिंह,सर्वार्थसिद्ध,शौद्धोदनि,गौतम,अर्कबन्धु,मायादेवीसुत

1।1।14।2।5

षडभिज्ञो दशबलोऽद्वयवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यमुनि¦ पु॰ शाक्यो मुनिः। बुद्धभेदे अमरः!

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यमुनि¦ m. (-निः) A name of BUDD'HA, the real or supposed founder of the Baudd'ha religion. E. शक्य said to be the name of a family or tribe, originating with one of the race of Ikswa4ku, condemned to take up his abode in a forest of Sa4ka trees, and मुनि a saint.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यमुनि/ शाक्य--मुनि m. " शाक्यsage " , N. of गौतमबुद्धib. Ka1d. Hcar. etc. (also -बुद्ध).

"https://sa.wiktionary.org/w/index.php?title=शाक्यमुनि&oldid=320982" इत्यस्माद् प्रतिप्राप्तम्