शिला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिला, स्त्री, पाषाणः । (यथा, मनौ । २ । २०४ । “गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥”) द्वाराधःस्थितदारु । इत्यमरः ॥ स्तम्भशीर्षम् । मनःशिला । इति मेदिनी ॥ कर्पूरः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिला स्त्री।

द्वारस्तम्भाधःस्थितकाष्ठम्

समानार्थक:शिला

2।2।13।2।1

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शिला स्त्री।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।6

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिला [śilā], 1 A stone, rock.

A grind-stone; शिलाधौत Mb.4.58.29.

The lower timber of a door.

The top of a column.

A tendon, vein (for शिरा).

Red arsenic.

Camphor. -Comp. -अक्षरम् lithography, writing on stone.

अटकः a hole.

a fence, an enclosure.

a room on the top of a house. -आत्मजम् iron. -आत्मिका a crucible. -आरम्भा the wild plantain.

आसनम् a slab of stone used as a seat.

benzoin.-आह्वम् bitumen. -उच्चयः a mountain, huge rock; न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य R.2.34. -उत्थम् benzoin.

उद्भवम् benzoin.

a superior kind of sandal-wood. -ओकस् m. an epithet of Garuḍa.-कुट्टकः a stone-cutter's chisel. -कुसुमम्, -पुष्पम् benzoin; व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमम् Ki. 12.5. -गृहम् a grotto. -ज a. fossil, mineral.

(जम्) bitumen.

benzoin.

petroleum.

iron.

any fossil production. -जतु n.

bitumen; निदाघे धर्मसंतप्ता धातुसारंधरा धराः । निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ Bhāva P.

red chalk. -जित् f., -दद्रुः bitumen.

धातुः chalk.

red chalk.

a white fossil substance. -निर्यासः bitumen.

पट्टः, पट्टकः a flat stone for grinding &c.

a slab (of stone) used as a seat, stone-seat. -पुत्रः, -पुत्रकः a small flat stone for grinding condiments upon. -पेषः a grind-stone. -प्रतिकृतिः f. an image of stone. -प्रवालकः a variety of inferior gems; Kau. A.2.9. -प्रवेशः laying the corner-stone or foundation. -प्रसूनम् bitumen. -फलकम् a stone-slab.-भवम् benzoin. -भेदः a stone-cutter's chisel. -रम्भा the wild plantain.

रसः benzoin.

incense. -वल्कलः, -लम्, -वल्का a kind of moss. -वृष्टिः f.

a shower of stones.

hail. -वेश्मन् n. a grotto, rocky recess; उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि Me.25. -व्याधिः bitumen. -शित a. sharpened on a stone; अथ त्वाचार्य- मुख्येन शरान् सृष्टान् शिलाशितान् Mb.4.58.47. -सारम् iron.-स्वेदः bitumen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिला f. (perhaps connected with 1. शि)a stone , rock , crag AV. etc.

शिला f. red arsenic Sus3r.

शिला f. camphor L.

शिला f. the lower mill-stone L.

शिला f. the lower timber of a door L.

शिला f. the top of the pillar supporting a house L.

शिला f. a vein , tendon (for शिरSee. ) L.

शिला f. N. of a river R.

शिला f. of a woman Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. from the Vindhyas. M. ११४. २८.
(II)--the stone placed on the head of गयासुर under the orders of ब्रह्मा. वा. १०६. ४५.
(III)--धर्मव्रता, the daughter of Dharma and विश्वरूप married मरीचि; when she was once serving her husband in sleep ब्रह्मा came there and she honoured him leaving her husband; the latter awoke and cursed her to become a stone as she did not do the duty of a wife pro- perly; she became furious and cursed her husband and her- self performed severe austerities in the midst of a blazing fire; pleased with her, विष्णु asked her to take a few boons adding that her husband's curse could not be changed; she then requested that she might live in the shape of a stone at गया तीर्थ on which all Devas should reside; the request was granted. वा. १०७. (whole); १०८. 2; १०९. ३३, ४६, ५१; ११२. ३० and ४१. [page३-420+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚILĀ : Daughter of Dharmarṣi. She was wedded by Marīci maharṣi. For some reason the maharṣi cursed her and she was transformed into a stone in the Gayā temple. (Vāyu Purāṇa, 108).


_______________________________
*2nd word in right half of page 717 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिला&oldid=504921" इत्यस्माद् प्रतिप्राप्तम्