सामग्री पर जाएँ

शिवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवः, पुं, (शी + “सर्वनिघृष्वेति ।” उणा० १ । १५३ इति वन्प्रत्ययेन साधुः ।) ब्रह्मणः संज्ञाविशेषः । तस्य व्युत्पत्तिर्यथा । शिवं कल्याणं विद्यतेऽस्य शिवः । श्यति अशुभमिति वा । शेरतेऽवतिष्ठन्ते अणिमादयोऽष्टौ गुणा अस्मिन् इति वा शिवः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । शम्भुः २ ईशः ३ पशुपतिः ४ शूली ५ महेश्वरः ६ ईश्वरः ७ सर्व्वः ८ ईशानः ९ शङ्करः १० चन्द्रशेखरः ११ भूतेशः १२ खण्डपरशुः १३ गिरीशः १४ गिरिशः १५ मृडः १६ मृत्युञ्जयः १७ कृत्ति- वासाः १८ पिनाकी १९ प्रमथाधिपः २० उग्रः २१ कपर्द्दी २२ श्रीकण्ठः २३ शितिकण्ठः २४ कपालभृत् २५ वामदेवः २६ महादेवः २७ विरूपाक्षः २८ त्रिलोचनः २९ कृशानरेताः ३० सर्व्वज्ञः ३१ धूर्ज्जटिः ३२ नीललोहितः ३३ हरः ३४ स्मरहरः ३५ भर्गः ३६ त्र्यम्बकः ३७ त्रिपुरान्तकः ३८ गङ्गाधरः ३९ अन्धकरिपुः ४० क्रतुध्वंसी ४१ वृषध्वजः ४२ व्योमकेशः ४३ भवः ४४ भीमः ४५ स्थाणुः ४६ रुद्रः ४७ उमापतिः ४८ । इत्यमरः ॥ वृषपर्व्वा ४९ रेरिहाणः ५० भगाली ५१ पांशुचन्दनः ५२ दिगम्बरः ५३ अट्टहासः ५४ कालञ्जरः ५५ पुरद्विट् ५६ वृषाकपिः ५७ महाकालः ५८ वराकः ५९ नन्दिवर्द्धनः ६० हीरः ६१ वीरः ६२ खरुः ६३ भूरिः ६४ कटप्रूः ६५ भैरवः ६६ ध्रुवः ६७ शिविपिष्टः ६८ गुडाकेशः ६९ देव- देवः ७० महानटः ७१ । इति जटाधरः ॥ तीव्रः ७२ खण्डपर्शुः ७३ पञ्चाननः ७४ कण्ठे- कालः ७५ भरुः ७६ भीरुः ७७ भीषणः ७८ कङ्कालमाली ७९ जटाधरः ८० व्योमदेवः ८१ सिद्धदेवः ८२ धरणीश्वरः ८३ विश्वेशः ८४ जयन्तः ८५ हररूपः ८६ सन्ध्यानाटी ८७ सुप्रसादः ८८ चन्द्रापीडः ८९ शूलधरः ९० वृषाङ्कः ९१ वृषभध्वजः ९२ भूतनाथः ९३ शिपिविष्टः ९४ वरेश्वरः ९५ विश्वेश्वरः ९६ बिश्वनाथः ९७ काशीनाथः ९८ कुलेश्वरः ९९ अस्थिमाली १०० विशालाक्षः १०१ हिण्डी १०२ यावत्तु परमेशानि भुङक्ते शापं परात्मिके । कामाख्या हि महामाये तदन्ते सफला भवेत् ॥ एव ते कथितं देवि ब्रह्मशापविमोचनम् । कामाख्याया महेशानि साकल्येन मया ध्रुवम् ॥” इति श्रीयोगिनीतन्त्रेदेवीश्वरसंवादे चतुर्विंशति साहस्रे १३ पटलः ॥ मोक्षः । कीलग्रहः । वालुकम् । गुग्गुलुः । वेदः । पुण्डरीकद्रुमः । इति मेदिनी ॥ कृष्णधुस्तूरः । पारदः । इति राजनिर्घण्टः ॥ देवः । इति शब्दरत्नावली ॥ लिङ्गः । इत्युणादिकोषः ॥ विष्कुम्भादिसप्त- विंशतियोगान्तर्गतविंशतितमयोगः । तत्र जात- फलम् । “महेशभक्तः श्रुतिपारदृश्वो जितेन्द्रियश्चारुतनुर्म्महात्मा । शिवाभिधानः खलु योगराजः प्रसूतिकाले यदि मानवानाम् ॥” इति कोष्ठीप्रदीपः ॥

"https://sa.wiktionary.org/w/index.php?title=शिवः&oldid=171071" इत्यस्माद् प्रतिप्राप्तम्