श्रवस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवः, [स्] क्ली, (श्रूयतेऽनेनेति । श्रु + “सर्व- धातुभ्योऽसुन् ॥” इत्यसुन् ।) कर्णः । इत्यमरः ॥ (अन्नम् । इति निघण्टुः । २ । ७ ॥ यथा, ऋग्- वेदे । ३ । १९ । ५ । “अधिश्रवांसि धेहि नस्तनूषु ॥” धनम् । इति निघण्टुः । २ । १० ॥ यशः । यथा, भागवते । ४ । १७ । ६ । “श्रवः सुश्रवसः पुण्यं सर्व्वदेहकथाश्रयम् ॥” शब्दः । यथा, तत्रैव । ५ । ११ । ९ । “गन्धाकृति स्पर्शरसश्रवांसि विसर्गवत्यर्त्त्यभिजल्पशिल्पाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस् नपुं।

कर्णः

समानार्थक:कर्ण,शब्दग्रह,श्रोत्र,श्रुति,श्रवण,श्रवस्

2।6।94।2।6

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने। कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥

अवयव : कर्णपाली

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस्¦ n. (-वः)
1. The ear.
2. Fame, glory.
3. Wealth. E. श्रु to hear, aff. असुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस् [śravas], n.

The ear.

Fame, glory; बृहच्छ्रंवाः (देवर्षिः) Bhāg.1.5.1

Wealth.

Hymn.

A praiseworthy action.

Sound; गन्धाकृतिः स्पर्शरसश्रवांसि Bhāg. 5.11.1.

A stream, channel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस् n. sound , shout , loud praise RV. VS. BhP.

श्रवस् n. glory , fame , renown RV. AV. BhP.

श्रवस् n. the ear L.

श्रवस् m. N. of a son of सन्तMBh. [ cf. Gk. ? for ?]

श्रवस् n. (= स्रवस्)a stream , flow , gush RV.

श्रवस् n. swift course , rapid motion , flight( instr. pl. in flight , while flying) ib.

श्रवस् n. a channel ib. vii , 79 , 3 ; x , 27 , 21

श्रवस् n. = अन्नor धनNir. [ cf. accord. to some , Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=श्रवस्&oldid=505057" इत्यस्माद् प्रतिप्राप्तम्