सखि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखा, [इ] पुं, (समानः ख्यायते इति । समान + ख्या + “समाने ख्यः सचोदात्तः ।” उणा० ४ । १३६ । इति इञ् । टिलोपयलोपौ समा- नस्य स्वभावश्च ।) सौहार्दयुक्तः । समानः ख्यायते जनैः नाम्नीति डिः मनीषादित्वात् ख्यातेर्यलोपः समानस्य सभावश्च सख्यृद्भ्या- मिति सेर्डा । इत्यमरटीकायां भरतः ॥ तत्प- र्य्यायः । आक्रन्दः २ मित्रम् ३ सुहृत् ४ । इति जटाधरः ॥ वयस्थः ५ सवयाः ३ स्निग्धः ७ सहचरः ८ । इति हेमचन्द्रः ॥ (यथा माघे । २ । ३६ । “सखागरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥”) सहायः ! इति मेदिनी ॥ तत्पत्नीगमने दोषो यथा, -- “गुरुतल्पव्रतं कुर्य्यात् रेतः तिक्त्वा स्वयोनिषु । सख्युः पुत्त्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ इति प्रायश्चित्ततत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि पुं।

मित्रम्

समानार्थक:मित्र,सखि,सुहृद्,सुहृद्

2।8।12।1।5

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि¦ त्रि॰ सह समानं ख्यायते ख्या--डिन् नि॰। सौहार्द्द-युक्ते अमरः। सखायौ सख्या सख्युरित्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि¦ m. (सखा)
1. A friend.
2. An associate, a companion. f. (-खी) A woman's female friend or companion, a confidante, &c. E. स for समान all, (the world,) ख्या to celebrate, aff. इन्, and ङीष् fem. aff.; the masc. noun is irregularly inflected. At the end of compounds सखि is changed to सख |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि [sakhi], m. [सह समानं ख्यायते नि˚ Uṇ.4.136] (nom. सखा, सखायौ, सखायः; acc. सखायम्, सखायौ, सख्युः gen sing.; सख्यौ loc. sing.) A friend, companion, an associate; तस्मात् सखा त्वमसि यन्मम तत्तवैव U.5.1; सखीनिव प्रीतियुजो$नुजीविनः Ki. 1.1. (At the end of comp. सखि is changed to सख; वनितासखानाम् Ku.1.1; सचिवसखः R.4.87;1.48;12.9; Bk.1.1.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि m. (strong cases nom. सखाpl. सखायः; acc. sg. सखायम्; gen. abl. सख्युस्; other cases regularly from सखि)a friend , assistant , companion RV. etc.

सखि m. the husband of the wife's sister , brother-in-law Gal.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sakhi, ‘friend,’ is common from the Rigveda[१] onwards,[२] both literally and metaphorically.

  1. i. 164, 20 (of birds);
    iii. 43, 4 (of steeds);
    ii. 1, 9;
    v. 12, 5;
    vi. 75, 3, etc.
  2. Av. v. 4, 7;
    11, 9;
    13, 5, etc. So sakhitva and sakhya, ‘friendship,’ are also common--e.g., Rv. i. 10, 6;
    iii. 1, 15;
    iv. 25, 2, etc., and Rv. 1. 178, 2;
    ii. 18, 8;
    vii. 22, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=सखि&oldid=505260" इत्यस्माद् प्रतिप्राप्तम्