सुहृद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृद¦ पु॰ सुष्ठु हृदयं यस्य मित्रार्थे हृदादेशः।

१ मित्रे

२ ज्योतिषोक्ते लग्नाच्चतुर्थस्थाने च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृद m. " a friend " , N. of शिवMBh.

"https://sa.wiktionary.org/w/index.php?title=सुहृद&oldid=505726" इत्यस्माद् प्रतिप्राप्तम्