सामग्री पर जाएँ

हरिद्राभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभः, पुं, (हरिद्राया आभा इव आभा यस्य ।) पौतशालः । कर्पूरकः । इति शब्द- चन्द्रिका ॥ पीतवर्णः । तद्युक्ते, त्रि ॥ इत्य- मरः । १ । ५ । १४ ॥ (यथा, तन्त्रमारे । “हरिद्राभं चतुर्ब्बाहुं हारिद्र्यवसनं विभुम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ पुं।

पीतवर्णः

समानार्थक:पीत,गौर,हरिद्राभ,अवदात

1।5।14।2।3

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ¦ पु॰ हरिद्रेव आभाति आ + भा--क।

१ पीतसाले(पियासाल)

२ कर्वुरके

३ पीतवर्णे च।

४ तद्वति त्रि॰अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ¦ mfn. (-भः-भा-भं) Of a yellow colour. m. (-भः)
1. A tree, (Pentaptera tomentosa.)
2. Zedoary, (Curcuma zerumbet.)
3. Yellow, (the colour.) E. हरिद्रा turmeric, आभ resembling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ/ हरिद्रा mfn. ( द्रा-भ)resembling -tturmeric

हरिद्राभ/ हरिद्रा mfn. of a yellow colour L.

हरिद्राभ/ हरिद्रा m. Curcuma Zerumbet or Terminalia Tomentosa L.

"https://sa.wiktionary.org/w/index.php?title=हरिद्राभ&oldid=506310" इत्यस्माद् प्रतिप्राप्तम्