सामग्री पर जाएँ

हारिद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्रः, पुं, कदम्बवृक्षः । (हरिद्रया रक्तम् । हरिद्रा + “हरिद्रामहारजनाभ्यामञ् वक्तव्यः ।” ४ । २ । २ । इत्यस्य वार्त्तिकोक्त्या अञ् ।) हरिद्रारञ्जिते, त्रि । इति मेदिनी ॥ हरिद्रा- वर्णः । इति हेमचन्द्रः ॥ (यथा, बृहत्संहिता- याम् । ५ । ५८ । “दूर्व्वाकाण्डश्यामे हारिद्रे वापि निर्द्दिशेन्मर- कम् ॥”) विषभेदः । यथा, -- “हरिद्रातुख्यमूलो यो हारिद्रः स उदाहृतः ।” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्र¦ पु॰ हरिद्रया रक्तः अण्।

१ कदम्बवक्षे तत्पुष्पस्य{??}प्रायत्वात् तथात्वम्।

२ हरिद्रया रक्ते त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Stained, dyed or coloured with turmeric.
2. [Page832-a+ 60] Yellow. m. (-द्रः)
1. The Kadamba tree, (Nauclea Kadamba.)
2. Yellow, (the colour.) E. हरिद्रा turmerie, and अण् or अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्रः [hāridrḥ], 1 A yellow colour; हारिद्रवर्णं सुसुखं च शुक्लम् Mb.12.28.33.

The Kadamba tree.

A kind of vegetable poison.

A kind of fever. -द्रम् Gold; तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् N.6.45;7. 13. -a. yellow, yellow-coloured.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्र mfn. (fr. हरिद्रा)coloured with turmeric , yellow S3Br. etc.

हारिद्र m. a yellow colour L.

हारिद्र m. the Kadamba tree L.

हारिद्र m. a kind of vegetable poison Bhpr.

हारिद्र m. a kind of fever (also of animals) ib.

"https://sa.wiktionary.org/w/index.php?title=हारिद्र&oldid=506376" इत्यस्माद् प्रतिप्राप्तम्