अवनीरुहम्

विकिशब्दकोशः तः
अवनीरुहम्

संस्कृतम्[सम्पाद्यताम्]

  • अवनीरुहः, वृक्षः, तरुः, पादपः, द्रुः, द्रुमः, नगः, कुजः, क्षितिजः, धरणीरुहः, भूरुहः, अंह्रिपः, अगः, अगच्छः, अगमः, अद्रिः, अडरः, अनोकहः, अमन्दः, अमन्दः, आरोहकः, उर्वीरुहः, करालिकः, कर्कशिधुरोहितः, कर्कारः, कुरहः, कुठः, कुठारः, कुटिः, चङ्कुरः, चरणपः, जन्तुः, जर्णः, जीर्णः, जीवकः, जुहुवानः, द्रुतः, धरणिजः, निर्मुटः, पर्वतः, पकाण्डरः, पृदाकुः, पृथ्वीरुहः, पृथ्वीजः, पुष्पदः, फलितः, भूधरजः, भूमिरुहः, भूपदः, महीजः, महीप्ररोहः, रोहिः, रुक्षः, वङ्गः, विटपकः, विष्कम्भः, विष्टरः, शालसारः, शिङ्गः, सरडः, हरिद्रुः, हरितच्छदः, कुटः, सामिकः।

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=अवनीरुहम्&oldid=489032" इत्यस्माद् प्रतिप्राप्तम्