गाङ्ग्यायनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्ग्यायनि m. patr. fr. गाङ्ग्यKaushUp. i , 1 ( v.l. गार्ग्यायणिPara1s3. i , 38/39 , 4 , 22 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gāṅgyāyani, ‘descendant of Gāṅgya,’ occurs as the patronymic of Citra in the Kauṣītaki Upaniṣad.[१]

  1. i. 1. There is a v.l. Gārgyāyaṇi. Cf. Weber, Indische Studien, 1, 395.
"https://sa.wiktionary.org/w/index.php?title=गाङ्ग्यायनि&oldid=473345" इत्यस्माद् प्रतिप्राप्तम्