जननि

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[ar: [[az: [[ca: [[cs: [[csb: [[cy: [[da: [[de: [[el: [[en: [[eo: [[es: [[et: [[eu: [[fa: [[fi: [[fj: [[fr: [[fy: [[ga: [[hi: [[hr: [[hu: [[hy: [[id: [[io: [[it: [[ja: [[ka: [[kk: [[kn: [[ko: [[ku: [[ky: [[li: [[lo: [[lt: [[mg: [[mk: [[ml: [[my: [[nah: [[nl: [[no: [[oc: [[pl: [[pt: [[ru: [[simple: [[sm: [[sr: [[sv: [[ta: [[te: [[th: [[tl: [[tr: [[uk: [[vi: [[vo: [[zh: [[zh-min-nan: [[zu:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननिः, स्त्री, (जनयति घ्राणसुखमिति । जन + णिच् + बाहुलकात् अनिः ।) जनीनामगन्घ- द्रव्यम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननि¦ स्त्री--जन अनि। जनीनामगन्धद्रव्ये शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननि¦ f. (-निः)
1. A fragrant plant: see the preceding.
2. Birth, pro- duction. E. जन् to be born, affix अनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननिः [jananiḥ], f. [जन्-अनि]

A mother,

Birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननि metrically for नी, a mother VarBr2S. vi , 10

जननि f. birth W.

जननि f. the plant जनीL.

"https://sa.wiktionary.org/w/index.php?title=जननि&oldid=506696" इत्यस्माद् प्रतिप्राप्तम्