अन्वेषणपरिणामाः

  • यामान् प्रहरान् घोषति शब्दायत इति वा । घुष् + अच् । टाप् ।) यन्त्रविशेषः । घडी इति भाषा । तत्पयार्य्यः । नाली २ घटी ३ यामनाली ४ यमेरुका ५ दण्डढक्का ६ ।...
    ९५० B (३१ शब्दाः) - १६:१६, २० मार्च् २०१६
  • ज्ञापकतयाऽस्त्यस्या- मित्यच ततो गौरादित्वात् ङीष् ।) दण्डः । इति भूरिप्रयोगः ॥ घडी इति भाषा ॥ (यथा, मिद्वान्तशिरौमणौ । “गुर्व्वक्षरैः खेन्दुमितैरमुस्तैः षद्भिः...
    ४ KB (२३९ शब्दाः) - ११:४७, २ मे २०१७
  • घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् । काल- परिमाणज्ञापको यन्त्रविशेषः । घडी इति ख्यातः ॥ सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणि बहुविधान्युक्तानि ।...
    ७ KB (२१६ शब्दाः) - ११:०१, २० मार्च् २०१६
  • रघुनन्दनः । “अत्र घटिका मुहूर्त्तं श्राद्धयोग्यकालानुरोधात् ॥”) दण्डः । घडी इति भाषा । यथा, -- “चतस्रो घटिकाः प्रातररुणोदय उच्यते ॥” इति तिथ्यादितत्त्वम्...
    ७ KB (२९२ शब्दाः) - २१:४६, २७ मे २०१६
  • घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् । काल- परिमाणज्ञापको यन्त्रविशेषः । घडी इति ख्यातः ॥ सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणि बहुविधान्युक्तानि ।...
    २८ KB (१,००१ शब्दाः) - १२:४४, २१ मार्च् २०१६
  • शकटो मकरस्तथा ॥”) प्रकाण्डः । अश्वः । कोणः । मन्थानः । सैन्यम् । कालः । घडी इति भाषा । मानभेदः । काठा इति भाषा । (“हस्तैश्चतुर्भिर्भवतीह दण्डः ।” इति...
    १८८ KB (१०,२७५ शब्दाः) - ११:५८, २ मे २०१७
  • शकटो मकरस्तथा ॥”) प्रकाण्डः । अश्वः । कोणः । मन्थानः । सैन्यम् । कालः । घडी इति भाषा । मानभेदः । काठा इति भाषा । (“हस्तैश्चतुर्भिर्भवतीह दण्डः ।” इति...
    २५ KB (१,७४४ शब्दाः) - १५:५१, २१ मार्च् २०१६
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्