संवरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरणम्, क्ली, (सं + वृ + ल्युट् ।) आवरणम् । (यथा, महाभारते । १ । १४१ । ७१ । “मन्त्रसंवरणे यत्नः सदा कार्य्योऽनसूयता ॥”) इन्द्रियसंयमः । इति संवरादिशब्दटीकायां भरतः ॥ (प्राकारः । यथा, रामायणे । २ । ८८ । २४ । “शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् । अनावृतपुरद्वारां राजधानीमरक्षिताम् ॥” “शून्यसंवरणारक्षां संवरणानां प्राकाराणामा- समन्तात् रक्षया शून्याम् ।” इति तट्टीका ॥ * ॥ पुं, अजमीढपुत्त्रः । स च कुरोः पिता । इति महाभारतम् । १ । ९५ । ३७ ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरणम् [saṃvaraṇam], 1 Covering, screening.

Hiding, concealment; संवरणं हि तत् Māl.1.

A pretext, disguise; see संवर also.

A secret.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरण/ सं- mf( ई)n. covering , containing , Pracan2d2.

संवरण/ सं- mf( ई)n. shutting , closing (with वलिf. " one of the three folds of skin which cover the anus ") Sus3r.

संवरण/ सं- m. N. of the author of the hymns RV. v , 33 ; 34 (having the patr. प्राजापत्य) Anukr.

संवरण/ सं- m. of a king (son of ऋक्ष, husband of तपती, and father of कुरु) MBh. Hariv. Pur.

संवरण/ सं- m. of another man Va1s. , Introd.

संवरण/ सं- n. the act of covering or enclosing or concealing MBh. Ka1v. etc.

संवरण/ सं- n. closing , shutting RPra1t. Sus3r.

संवरण/ सं- n. concealment , secrecy Ma1lati1m.

संवरण/ सं- n. a cover , lid BhP.

संवरण/ सं- n. an enclosure , sanctuary (as place of sacrifice) RV. AV.

संवरण/ सं- n. a dam , mound R.

संवरण/ सं- n. id.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ऋक्ष; and husband of तपती, and father of Kuru. भा. VI. 6. ४१; VIII. १३. १०; IX. २२. 3-4. M. ५०. २०; वा. ९९. २१४; Vi. IV. १९. ७५-6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṀVARAṆA : A king of the lunar dynasty.

1) Genealogy. Descended from Viṣṇu thus: Brahmā-- Atri-Candra-Budha-Purūravas-Āyus-Nahuṣa- Yayāti-Pūru-Janamejaya-Prācinvān-Manasyu- Vītabhaya-Śuṇḍu-Bahuvidha-Saṁyāti-Rahovādī- Bhadrāśva-Matināra-Santurodha-Duṣyanta- Bharata-Bṛhatkṣatra-Hasti-Ajamīḍha-Ṛkṣa- Saṁvaraṇa.

2) Marriage. Saṁvaraṇa married Tapatī, daughter of Sūrya. (For details see under Tapatī).

3) Other information.

(i) King Pāñcāla once attacked and subjugated him. (Ādi Parva, Chapter 93, Verse 37).

(ii) He gave up the throne in fear of the enemy and went and lived on the banks of the river Sindhu. (Ādi Parva, Chapter 9, Verse 39).

(iii) To regain his kingdom he appointed Vasiṣṭha as his priest. (Ādi Parva, Chapter 94, Verse 42).

(iv) He got back the kingdom by Vasiṣṭha's help and then he performed a Yajña with the latter as high priest. (Ādi Parva, Chapter 94, Verse 45).

(v) A son called Kuru was born to him by Tapatī daughter of Sūrya. (Ādi Parva, Chapter 94, Verse 48).

(vi) He was a devotee of Sūrya. (Ādi Parva, Chapter 170, Verse 12).

(vii) No other king more handsome than he had yet been born. (Ādi Parva, Chapter 170, Verse 15).

(viii) Once there was no rainfall for twelve years in his kingdom. (Ādi Parva, Chapter 172, Verse 38).

(ix) He is one of the kings to be remembered at dawn and at dusk. (Anuśāsana Parva, Chapter 165, Verse 54).

(x) Words like Ājamīḍha, Ārkṣa, Paurava, Paura- vanandana and Ṛkṣaputra have been used in Mahā- bhārata as synonyms of Saṁvaraṇa.


_______________________________
*12th word in left half of page 681 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṃvaraṇa is the name of a Ṛṣi mentioned in one passage of the Rigveda.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरण न.
(सम् + वृ + ल्युट्) ‘प्रवर्ग्य’ (नाम वाले कृत्य) में प्राचीनवंश के सभी द्वारों को बन्द करना, भा.श्रौ.सू. 11.5.1। संवर्गेष्टि (स्त्री.) एक ऐच्छिक इष्टि का नाम, जिसका अनुष्ठान वह व्यक्ति करता है, जो भोजन की प्रचुरता अथवा सम्पन्नता तथा युद्ध में शक्ति की कामना से युक्त हो, श्रौ.को. (अं.) 1.6.28।

  1. v. 33, 10. Cf. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 215.
"https://sa.wiktionary.org/w/index.php?title=संवरण&oldid=480627" इत्यस्माद् प्रतिप्राप्तम्