सोभरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोभरि/ सो (or री) m. N. of the author of the hymns RV. viii , 19-22 etc. (having the patr. काण्व, or आङ्गिरस) RV. AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sobhari is the name of a Ṛṣi frequently mentioned in the Rigveda.[१] The family is also referred to,[२] and a father, Sobharī.[३]

  1. viii. 5, 26;
    19, 2;
    20, 19;
    22, 2.
  2. Rv. viii. 19, 32;
    20, 8.
  3. Rv. viii. 22, 15. Cf. viii. 103, 14;
    Av. xviii. 3, 15.

    Cf. Ludwig, Translation of the Rigveda, 3, 105;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 217.
"https://sa.wiktionary.org/w/index.php?title=सोभरि&oldid=475011" इत्यस्माद् प्रतिप्राप्तम्