हासः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • हासः, उपहासः, घर्घरः, बुकः, प्रहासः, विहासः, हसः।

नामः[सम्पाद्यताम्]

  • हासः नाम परिहासः, उपहासः।

परिहासः,मन्दहासः

क्रिया[सम्पाद्यताम्]

हसति

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हासः, पुं, (हस + घञ् ।) हास्यम् । इत्यमरः । १ । ७ । १९ ॥ (यथा, रघुः । १२ । ३६ । “संरम्भं मैथिलीहासः क्षणसौम्यां निनाय- ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”) विकाशः । यथा, भट्टिः । २ । ३ । “विम्बागतैस्तीरवनैः समृद्धिं निजां विलोक्यापहृतां पयोभिः । कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हासः [hāsḥ], [हस्-भावे घञ्]

Laughter, laughing, smile; भासो हासः P. R.1.22.

Joy, mirth, merriment.

Laughter, as the prevailing feeling of the rasa called हास्य; see S. D.27.

Derisive laughter; संरम्भं मैथिली- हासः क्षणसौम्यां निनाय ताम् R.12.36.

Opening, blowing, expanding (as of lotuses &c.); कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः Bk.2.3.

Pride, arrogance; अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः Bhāg.3. 27.3. -Comp. -शील a. prone to mirth.

"https://sa.wiktionary.org/w/index.php?title=हासः&oldid=507074" इत्यस्माद् प्रतिप्राप्तम्