act

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। अङ्कः
  • २। कृत्यम्
  • ३। अधिनियमः

व्याकरणांशः[सम्पाद्यताम्]

१। पुंल्लिङ्गम् २। नपुंसकलिङ्गम् ३। पुंल्लिङ्गम्

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=act&oldid=481741" इत्यस्माद् प्रतिप्राप्तम्