उपस्थित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थितः, त्रि, (उप समीपे तिष्ठति स्म । उप + स्था + क्त ।) समीपस्थितः । तत्पर्य्यायः । उपनतः २ उपसन्नः ३ । इति हेमचन्द्रः ॥ (यथा, रघुवंशे १ । ८७ । “उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” । “हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्” । इति च रघुः १ । ४५ ।) मृष्टः । शोधितः । इति जटाधरः ॥ (अनार्षः । यथा पाणिनिः । ६ । १ । १२९ । “अप्लुतवदुपस्थिते” अत्र सिद्धान्तकौमुदी । उप- स्थितोऽनार्षः” । इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित¦ त्रि॰ उप + स्था--क्त।

१ समीपस्थिते,

२ समीपागते
“तदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिताइमाः प्रजाः प्रजायन्तेऽनुपास्थितो ह वै श्रियाप्रजाया प्रजायते” शत॰ ब्रा॰

२ ,

३ ,

१ ,

१३ ,
“उपस्थिते-यं कल्याणो” रघुः। हैयङ्गवीनमादाय घोषवृद्धा-नुपस्थितान्” भट्टिः।

३ पाप्ते, उपस्थितपरित्यागेप्रमाणाभावात्” न्यायवाक्यम्
“अनुपस्थितकल्पनाऽ[Page1341-a+ 38] न्याय्या” इति मीमां॰

४ वेदाप्रयुक्ते अनार्षे च।
“अ-प्लुतवदुपस्थिते” पा॰।
“उपस्थितोऽनार्षः” सि॰ कौ॰
“उद्बुद्धस स्कारेण चित्ते उपगते

५ स्मृते
“तौ जौ गुरु-णेयमुपस्थिता” वृ॰ र॰ उक्ते दशाक्षरपादके

६ छन्दोभेदेस्त्री
“उपस्थितमिदंज्सौत्सौ यदि गुरुः स्यात्” इति वृ॰र॰ उक्ते त्रयोदशाक्षरपादके

७ छन्दोभेदे न॰।

८ सेवितेत्रि॰। भावे क्त सेवने

९ उपस्थाने न॰। तेन जीवतिवेतना॰ ठक्। औपस्थितिक सेवनोपजीविनि त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित¦ mfn. (-तः-ता-तं)
1. Approached, arrived.
2. Staying by or near to.
3. Caused, occasioned.
4. Got, received.
5. Felt.
6. Clean, cleansed.
7. Done, accomplished.
8. Known. E. उप before स्था to stay, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित [upasthita], p. p.

Approached, arrived, come (person or thing); तस्मिन्नन्तरे भर्तोपस्थितः M.1; ˚श्रेयो$वमानिनम् Ś.6; K.157; Ms.3.243; Y.2.62; उपस्थिता शोणितपारणा मे R. चिन्तित˚ Ku.6.24 come as soon as thought of.

Close or near, at hand, impending, drawing near; उपस्थिता रजनी Ś.3 the night is at hand (arrived); ˚संप्रहारः V.1; ˚उदयम् R.3.1 approaching its fulfilment; Māl.1; Ratn.1; R.14.39; ready for; उपस्थितमसंहार्यै- र्हयैः स्यन्दनमायिभिः Rām.5.6.5.

Worshipped or waited upon, served.

Got, obtained, received; अयाचित˚ Ku.5.22 got without solicitation; अचिन्तित˚ Pt.2.

Taken place, happened, occurred, fallen to the lot; वृक्षस्य वैद्युत इवाग्निरुपस्थितो$यम् V.5.16.

Caused, occasioned, produced, felt.

Known.

Cleansed, clean.

Followed by the particle इति in the Pada text. -तः A door-keeper.

तम् The particle used in this manner.

The position of words before and after इति so used

Service, worship.

A particular pose (आसन); उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः Mb.12. 2.18. -Comp. -वक्तृ m. A ready speaker, an eloquent man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित/ उप-स्थित mfn. come near , approached , arisen , arrived , appeared A1s3vGr2. MBh. Mn. Ya1jn5. etc.

उपस्थित/ उप-स्थित mfn. present , near at hand , ready for R. BhP. Kum. etc.

उपस्थित/ उप-स्थित mfn. near , impending Mn. iii , 187 MBh. etc.

उपस्थित/ उप-स्थित mfn. fallen to one's share , received , gained , obtained S3ak. Ragh. etc.

उपस्थित/ उप-स्थित mfn. accomplished , happened

उपस्थित/ उप-स्थित mfn. lying or being upon Sus3r.

उपस्थित/ उप-स्थित mfn. turned towards R.

उपस्थित/ उप-स्थित mfn. approached , come near to , visited MBh. Ragh. etc.

उपस्थित/ उप-स्थित mfn. caused , occasioned

उपस्थित/ उप-स्थित mfn. felt

उपस्थित/ उप-स्थित mfn. known

उपस्थित/ उप-स्थित mfn. clean , cleansed L.

उपस्थित/ उप-स्थित mfn. (in the प्रातिशाख्यs) followed by इति(as a word in the पद-पाठ) RPra1t. VPra1t. Pa1n2.

उपस्थित/ उप-स्थित m. a door keeper , porter L.

उपस्थित/ उप-स्थित fn. N. of several metres

उपस्थित/ उप-स्थित n. ( scil. पद)a word followed by इति(in the पद-पाठ; See. स्थितand स्थितो-पस्थित) RPra1t. VPra1t.

"https://sa.wiktionary.org/w/index.php?title=उपस्थित&oldid=493277" इत्यस्माद् प्रतिप्राप्तम्