घण्टाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाकः, पुं, (घण्टयति दीप्यते स्वकुसुमैरिति । घटिं + अच् टाप् । घण्टा तया घण्टेति आख्ययेत्यर्थः कायतीति । घण्टा + कै + कः ।) घण्टापाटलिवृक्षः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाक¦ पु॰ वण्टेव कायति फनेन कै--क। घण्टापाटलि वृक्षे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाक¦ m. (-कः) A plant: see घण्टा पाटली E. कन् added to the preceding; some copies read घण्टीक and घाण्टीक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाक m. = ण्टकL.

"https://sa.wiktionary.org/w/index.php?title=घण्टाक&oldid=347808" इत्यस्माद् प्रतिप्राप्तम्