प्रदर्शन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शन¦ n. (-नं)
1. Shewing.
2. Explaining generally, not exclusively.
3. Explaining or specifying.
4. An example.
5. Prophesying.
6. Look, aspect, appearance. E. प्र before, दृश् to see, causal v., ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शनम् [pradarśanam], 1 Look, appearance; as in घोरप्रदर्शनः.

Manifesting, displaying, show, exhibition.

Teaching, explaining.

An example.

Prophesying.-ना Indication.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शन/ प्र- n. look , appearance (often ifc. , with f( आ). ) MBh. R.

प्रदर्शन/ प्र- n. pointing out , showing , propounding , teaching , explaining , Rpra1t. MBh. S3am2k.

प्रदर्शन/ प्र- n. an example Ya1jn5.

प्रदर्शन/ प्र- n. prophesying W.

प्रदर्शन/ प्र- m. pl. N. of a class of deities under मनुऔत्तमिVP.

"https://sa.wiktionary.org/w/index.php?title=प्रदर्शन&oldid=502134" इत्यस्माद् प्रतिप्राप्तम्