श्रेष्ठता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठता¦ f. (-ता) Superiority, betterness, excellence. E. श्रेष्ठ, and तल् aff.; also with त्व, श्रेष्ठत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठता/ श्रेष्ठ--ता f. ( AitBr. Mn. etc. )betterness , eminence , excellence , superiority.

"https://sa.wiktionary.org/w/index.php?title=श्रेष्ठता&oldid=355690" इत्यस्माद् प्रतिप्राप्तम्