हरिण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणः, पुं, (हरति मनः ह्रियते गीतादिना वा । हृ + “श्यास्त्याहृञविभ्य इनच् ।” उणा० २ । ४६ । इति इन्च ।) स्वनामाख्यातपशुः । तत्प- र्य्यायः । मृगः २ कुरङ्गः ३ वातायुः ४ अजिन- योनिः ५ । इत्यमरः । २ । ५ । ८ ॥ सारङ्गः ६ चलनः ७ पृषत् ८ भीरुहृदयः ९ मयुः १० । इति जटाधरः ॥ चारुलोचनः ११ जिनयोनिः १२ कुरङ्गमः १३ ऋष्यः १४ ऋश्यः १५ रिष्यः १६ रिश्यः १७ एणः १८ एणकः १९ । इति शब्दरत्नावली ॥ कृष्णतारः २० सुलोचनः २१ पृषतः २२ । अस्थ मांसगुणाः । “एणस्य मांसं लघु शीतवृष्यं त्रिदोषहृत् षड्रसदञ्च रुच्यम् । कुरङ्गमांसं मधुरञ्च यद्वत् कफापहं पित्तहरं मरुत्प्रदम् ॥” इति राजनिर्घण्टः ॥ * ॥ अपि च । “हरिणः शीतलो बद्धबिण्मूत्रो दीपनो लघुः । रसे पाके च मधुरः सुगन्धिः मन्निपातहा ॥ एणः कषायो मधुरः पित्तासृक्कफनाशनः । संग्राही रोचनो हृद्यो बलकृज्ज्वरनाशनः ॥” इति राजवल्लभः ॥ * ॥ अन्यच्च । “कुरङ्गो वृंहणो बल्यः शीतलः पित्तहृद्गुरुः । मधुरो वातहृद् ग्राही किञ्चित्कफकरो मतः ॥” इति भावप्रकाशः ॥ * ॥ हरिणस्य पञ्चमेदो यथा, -- “हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्रु भैरव । ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा । एते बलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः ॥” इति कालिकापुराणे ६६ अध्यायः ॥ * ॥ शुक्लवर्णः । विष्णुः । शिवः । (यथा, महा- भारते । १३ । १७ । ११९ । “आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ॥”) सूर्य्यः । हंसः । इति केचित् ॥ (ऐरावत- वंशोद्भूतनागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”) पाण्डुवर्णः । तद्युक्ते, त्रि ॥ इत्यमरः । १ । ५ । १३ ॥ (यथा, महाभारते, । १ । १ । १३५ । “स भोगान् विविधान् भुञ्जन् रत्नानि विवि- धानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण पुं।

पीतसंवलितशुक्लः

समानार्थक:हरिण,पाण्डुर,पाण्डु

1।5।13।2।1

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

पदार्थ-विभागः : , गुणः, रूपम्

हरिण पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

2।5।8।1।4

मृगे कुरङ्गवातायुहरिणाजिनयोनयः। ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु॥

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

हरिण पुं।

अजिनजातीयमृगः

समानार्थक:कदली,कन्दली,चीन,चमूरु,प्रियक,समूरु,हरिण,अमी

2।5।9।2।2

कदली कन्दली चीनश्चमूरुप्रियकावपि। समूरुश्चेति हरिणा अमी अजिनयोनयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण¦ पुंस्त्री॰ हृ--इनन्। स्वनामख्याते

१ पशौ अमरःस्त्रियां ङीष्।

२ शिवे

३ विष्णौ

४ हंसे

५ शुक्लवर्णे

६ पाण्डु-वर्णे च।

७ तद्वति त्रि॰ अमरः।
“हरिणः शीतलो वद्ध॰विण्मूत्रो दीपनो लथुः। रसे पाके च मधुरः सुगन्धःसन्निपातहा” राजव॰ तन्मांसगुणाः।
“हरिणश्चापिविज्ञेयः पञ्चभेदोऽत्र भैरव!। ऋष्यः खङ्गो रुरुश्चैवपृषतश्च मृगस्तथा। एते बलिप्रदानेषु चर्मदाने चकीर्त्तिताः” कालिकापु॰

६६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण¦ mfn. (-णः-णी-णं) Yellowish white. m. (-णः)
1. A deer.
2. Pale, yellowish white, (the colour.)
3. White.
4. VISHN4U.
5. S4IVA.
6. The sun.
7. A goose.
8. A minor division of the world. f. (-णी)
1. A doe.
2. A golden image.
3. A woman, one of the four kinds, the same as the CHITRINI, or female of the man termed MRIGA.
4. A form of metre, a variety of the class termed Atyashti or verse of four lines of 17 syllables each.
5. Green: see हरित।
6. Yellow jasmine.
7. A female deer. E. हृ to take, Una4di aff. इनन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण [hariṇa], a. (-णी f.) [हृ-इनन्]

Pale, whitish; न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः Mb.1.1.61; रूपेण पश्ये हरिणेन पश्य N.22.134.

Reddish or yellowish white.

Having rays; विश्वरूपं हरिणं जातवेदसम् Praśna U.1. 8.

णः A deer, an antelope; (said to be of five kinds: हरिणश्चापि विज्ञेयः पञ्चभेदो$त्र भैरव । ऋष्यः खड्गो रुरुश्चैव पृषतश्च मृगस्तथा Kālikā P.); अपि प्रसन्नं हरिणेषु ते मनः Ku. 5.35.

The white colour.

A goose.

The sun.

Viṣṇu.

Śiva. -Comp. -अक्ष a. deer-eyed, fawneyed. (-क्षः) N. of Śiva. (-क्षी f.) 'deer-eyed', a woman with beautiful eyes.

अङ्कः the moon.

camphor.-कलङ्कः, -धामन् m. the moon. -नयन, -नेत्र, -लोचनa. deer-eyed, fawn-eyed. -नर्तकः a Kinnara. -लाञ्छनः the moon. -हृदय a. deer-hearted, timid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिण mf( ई)n. (the fem. हरिणीbelongs to हरित)fawn-coloured , yellowish , tawny (also said of unhealthy complexion) , greenish , green MaitrUp. MBh.

हरिण m. yellowish (etc. ) the colour L.

हरिण m. a deer , antelope , fawn , stag (one of 5 kinds , others being called ऋष्य, रुरु, पृषत, मृग) RV. etc.

हरिण m. an ichneumon MaitrS.

हरिण m. a goose L.

हरिण m. the sun L.

हरिण m. a minor division of the world W.

हरिण m. N. of विष्णुor शिवL.

हरिण m. of a गणof शिवL.

हरिण m. of a serpent. demon MBh.

हरिण m. of an ichneumon( v.l. हरित) ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see Haraya. Br. III. 7. १७९; २२. ४५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariṇa : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1.


_______________________________
*1st word in right half of page p84_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariṇa : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1.


_______________________________
*1st word in right half of page p84_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hariṇa in the Rigveda[१] and later[२] denotes a ‘gazelle.’ It is at once a type of speed[३] and terror.[४] Its horns are used as amulets.[५] It is fond of eating barley (Yava).[६] In the Maitrāyaṇī Saṃhitā.[७] it is said to kill vipers (Svaja). Cf. Kuluṅga, Nyaṅku. The feminine is Hariṇī.[८]

  1. i. 163, 1;
    v. 78, 2.
  2. Av. vi. 67, 3, etc.
  3. Av. iii. 7, 1.
  4. Av. vi. 67, 3.
  5. Av. iii. 7, 1. 2.
  6. Taittirīya Saṃhitā, vii. 4, 19, 2 (hariṇī);
    Vājasaneyi Saṃhitā, xxiii. 30;
    Maitrāyaṇī Saṃhitā, iii. 13, 1;
    Kāṭhaka Saṃhitā, Aśvamedha, iv. 8 (also hariṇī);
    Taittirīya Brāhmaṇa, iii. 9, 7, 2 (hariṇī).
  7. iii. 9, 3.
  8. Taittirīya Saṃhitā, vii. 4, 19, 2, and see n. 6.

    Cf. Zimmer, Altindisches Leben, 83;
    Bloomfield, Hymns of the Atharvaveda, 336, 337.
"https://sa.wiktionary.org/w/index.php?title=हरिण&oldid=506252" इत्यस्माद् प्रतिप्राप्तम्