चक्षुष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुष्यम्, क्ली, (चक्षुषे लोचनाय हितम् । चक्षुस् + “शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् ।) प्रपौण्डरीकम् । अस्य पर्य्याया यथा, वैद्यकरत्नमालायाम् । “प्रपौण्डरीकं चक्षुष्यं शीतं श्रीपुष्पपुण्डरी ॥” सौवीराञ्जनम् । खर्परीतुत्थम् । इति राज- निर्घण्टः ॥

चक्षुष्यः, पुं, (चक्षुषे हितः । “शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् ।) केतकवृक्षः । पुण्डरीकवृक्षः । इति मेदिनी । ये । ८२ ॥ शोभाञ्जनवृक्षः । इति राजनिर्घण्टः ॥ रसा- ञ्जनम् । इति हेमचन्द्रः ॥

चक्षुष्यः, त्रि, (चक्षुषे हितः । चक्षुष् + यत् ।) प्रियदर्शनः । इति जटाधरः ॥ (यथा, राज- तरङ्गिण्याम् । ३ । ४९५ । “धिया भाग्यानुगामिन्या चेष्टमानो न याचितम् । अभूत् सर्व्वस्य चक्षुष्यः स तु दुर्ल्लभवर्द्धनः ॥” चक्षुजः । इति विश्वः । यथा, माघे । ८ । ५७ । “चक्षुष्यः खलु महताम्परैरलङ्घ्यः ॥” “चक्षुषि भवश्चक्षुष्यः प्रियोऽक्षिजश्च ।” इति तट्टी- कायां मल्लिनाथः ॥) चक्षुर्हितः । इति मेदिनी । ये । ८२ ॥ (यथा, सुश्रुते सूत्रस्थाने २० अध्याये । “दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्द्धनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुष्य¦ त्रि॰ चक्षुषे हितः यत्।

१ चक्षुर्हिते

२ प्रियदर्शनेजटा॰।

३ केतकवृक्षे

४ पुण्डरीकवृक्षे पु॰ मेदि॰

५ शों-भाञ्जनवृक्षे पु॰ राजनि॰

६ रसाञ्जने हेमच॰।

७ सौ-वीराञ्जने

८ खर्परीतुत्थे

९ प्रपौण्डरोके च न॰ राजनि॰।
“शीतेन शिरसः स्नानं चक्षुष्यमिति निर्द्दिशेत्” सुश्रु॰।
“चक्षुष्यः श्रुतो भवति य एवं वेद” छा॰ उ॰। चक्षु-षि भवः शरीरावयवत्वात् यत्।

१० नेत्रजाते त्रि॰।
“चक्षुष्यः खलु महतां परैरलङ्घ्यः” माघः।
“चक्षुष्यःअक्षिजः प्रियश्च।
“प्रियेऽक्षिजे तु चक्षुष्य” इतिविश्वः” मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुष्य¦ mfn. (-ष्यः-ष्या-ष्यं)
1. Beautiful, pleasing or well looking.
2. Fit or agreeable for the eyes. m. (-ष्यः)
1. A flower, (Pandanus odora- tissimus.)
2. A plant: see पुण्डरीक।
3. collyrium or application to the eyes, extracted from the Amomum anthorhiza. f. (-ष्या)
1. A blue stone, or according to some, the calx of brass used as coll- yrium.
2. A pleasing or interesting woman. E. चक्षुस् the eye, affix यत् | चक्षुषे हितः यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुष्य [cakṣuṣya], a. [चक्षुते हितः यत्]

Good looking, agreeable to the sight, pleasing, beautiful; Śi.8.57.

Good for the eyes.

Produced from the eye; देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो Mb.13.68.28. -ष्यः, -ष्या A collyrium or application to the eyes. -ष्या A pleasing or agreeable woman. -ष्यम् An ointment for the eyes (Mar. सुरमा ?); तार्क्ष्यशैलं शिखिग्रीवं चक्षुष्यं यामुनं पुनः Śiva. B.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुष्य mfn. pleasing to the eyes , wholesome for the eyes or the eyesight MBh. xiii , 3423 Sus3r. Hcat.

चक्षुष्य mfn. agreeable to the eyes , pleasing , good-looking , beautiful ChUp. iii , 13 , 8 Car. i , 5 , 89 Ra1jat. iii , 493

चक्षुष्य mfn. " being in any one's( instr. )range of sight " and " dear to any one( instr. )" S3is3. viii , 57

चक्षुष्य m. a kind of collyrium (extracted from Amomum antorhiza) L.

चक्षुष्य m. Pandanus odoratissimus L.

चक्षुष्य m. Hyperanthera Moringa L.

चक्षुष्य m. also N. of other plants( पुण्डरीक, कनक) L.

चक्षुष्य n. two kinds of collyrium( खर्परी-तुत्थand सौवीरा-ञ्जन) L.

चक्षुष्य n. the small shrub प्रपौण्डरीकL.

चक्षुष्य n. Pandanus odoratissimus L.

चक्षुष्य n. Glycine labialis L.

चक्षुष्य n. = क्षुर्बहलL.

"https://sa.wiktionary.org/w/index.php?title=चक्षुष्य&oldid=353096" इत्यस्माद् प्रतिप्राप्तम्