वक्षस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षः, [स्] क्ली, (उच्यतेऽनेनेति । वच + “पचि- वचिभ्यां सुट् च ।” उणा० ४ । २१९ । इति असुन् सुट् । वक्षतेरसुन् इति रमानाथः । धातुप्रदीपश्च ।) अङ्गविशेषः । स तु हृदयोपरि- कण्ठादधोभागः । वुक् इति भाषा । तत्प- र्य्यायः । क्रोडम् २ भुजान्तरम् ३ उरः ४ वत्सम् ५ । इत्यमरः ॥ अङ्कः ६ उत्सङ्गः ७ । इति जटाधरः ॥ वक्षणम् ८ गणपीठकम् ९ । इति शब्दचन्द्रिका ॥ अपि च । “अथ वक्षश्च वत्सं स्यादुरो वक्षस्थले त्रयम् ।” इति शब्दरत्नावली ॥ तस्य शुभाशुभलक्षणं यथा, -- “अन्नवान् समवक्षाः स्यात् पीनैर्व्वक्षोभि- रूर्ज्जितः । वक्षोभिर्व्विषमैर्निस्वः शस्त्रेण निधनस्तथा ॥” इति गारुडे ६६ अध्यायः ॥ (पुं, वहतीति । वह + “वहिहाधाञ्म्य- श्छन्दसि ।” उणा० ४ । २२० । इति असुन् । सुट् च । अनड्वान् । इत्युज्ज्वलदत्तः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षस् नपुं।

उरस्

समानार्थक:उरस्,वत्स,वक्षस्

2।6।78।1।3

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षस्¦ न॰ वह--असुन् सुट् च।

१ हृदये

२ उरसि च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षस्¦ n. (-क्षः) The breast, the bosom, the chest. m. (-क्षाः) An ox, (con- fined to the Ve4das.) E. वच् to speak, or वक्ष् to accumulate, aff. असुन् in the first case सुट् is inserted; again वह् to bear, असुन् aff., सुट् augment, and the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षस् [vakṣas], n. [वह् असुन् सुट् च Uṇ.4.227-228]

The breast, bosom, chest; कपाटवक्षाः परिणद्धकन्धरः R.3.34.

Ved. Strength. -m. An ox, a bull. -Comp. -कारः a bag, sack. -जः, -रुह्, -रुहः, (वक्षोजः, वक्षोरुह्, वक्षो- रुहः) the female breast; वक्षोजाग्रं पाणिना$$स्पृश्य Bv.2. 17; वक्षोजयोर्मन्दता S. D.; मा शबरतरुणि पीवरवक्षोरुहभरेण भज गर्वम् Āryā. S.; Mv.7.24. -मण्डलिन् m. a particular position of hands in dancing. -स्थलम् (-वक्ष or -वक्षः -स्थलम्) the breast or bosom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षस् n. sg. and pl. (See. वक्षणand पक्षस्)the breast , bosom , chest RV. etc.

वक्षस् m. an ox , bullock L.

"https://sa.wiktionary.org/w/index.php?title=वक्षस्&oldid=233761" इत्यस्माद् प्रतिप्राप्तम्