मिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल, श ञ श्लिषि । इति कविकल्पद्रुमः ॥ (तुदा०- उभ०-अक०-सेट् ।) श्लिषि सम्बन्धीभावे । श ञ मिलति मिलते लता वृक्षेण । अयं कुटादि- रिति कुलचन्द्रः । तेन व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् । इति जय- देवः । मिलिष्यन्ति । “महापातकिनः पञ्च मिलितव्यं न तैः सह ।” इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल¦ श्लेषे तु॰ उभ॰ सक॰ सेट्। मिलति अमेलीत् अमेलिष्टकुटादिरयमित्येके तेन अमिलीत् ल्युटि मिलनम्।

"https://sa.wiktionary.org/w/index.php?title=मिल&oldid=353520" इत्यस्माद् प्रतिप्राप्तम्